Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 16
________________ ॥ अर्हम् ॥ ॥ नमः प्रथमानुयोगप्रणेतृभ्यः श्रीकालकार्येभ्यः ॥ कलिकालसर्वज्ञश्री हेमचन्द्राचार्यविनिर्मितं त्रिषष्टिशलाकापुरुषचरितम् । *cedes अजितस्वामि- सगरचक्रवर्त्तिप्रतिबद्धं द्वितीयं पर्व । प्रथमः सर्गः जयन्त्यजितनाथस्य, जितशोर्णमणिश्रियः । नम्रेन्द्रवदनादर्शाः, पादपद्मद्वयीनखाः ॥ १ ॥ कर्माहिपाशनिर्णाशजाङ्गुलीमन्त्रसन्निभम् । अजितखामिदेवस्य, चरितं प्रस्तत्रम्यतः ॥ २ ॥ trenacarai, जम्बूद्वीपस्य मध्यगम् । दुःषमसुषमाप्रायं, विदेहक्षेत्रमस्ति तत् ॥ ३ ॥ अस्ति तत्र महानद्याः, सीताया दक्षिणे तटे । विजयो वत्स इत्याख्याविख्यातो विपुलर्द्धिकः ॥ ४ ॥ एकदेश इव स्वर्गप्रदेशस्य भुवं गतः । अभ्राजिष्ट स विभ्राणो, रामणीयकमद्भुतम् ॥ ५ ॥ तत्रोपर्युपरि ग्रामं, ग्रामैरथ पुरं पुरैः । निवसद्भिर्यदि परं, नभस्येवं हि शून्यता ।। ६ ।। सम्पदा निर्विशेषाणां, परस्परमतुच्छया । पूग्रमाणां तत्र भेदो, राजाश्रयकृतो यदि ॥ ७ ॥ स्वच्छखादुजलास्तत्र, महावाप्यः पदे पदे । क्षीराम्भोनिधिनिर्गच्छत्सिराभिरिव पूरिताः ॥ ८ ॥ तत्र चाऽलब्धमध्यानि, स्वच्छानि च महान्ति च । स्थाने स्थाने तडागानि, मनांसीव महात्मनाम् ॥ ९ ॥ तत्राऽऽर्द्रवल्लीबहला, आरामाच पदे पदे । तन्वन्ति मेदिनीदेव्याश्चित्रपत्रलता भ्रमम् ॥ १० ॥ ग्रामे ग्रामे वाटास्तत्र पान्थतृषाच्छिदः । महेक्षुभिः शोभमाना, रसाम्भस्कुम्भसन्निभैः ॥ ११ ॥ तत्राऽनुगोकुलं गावः, प्लावयन्ति महीतलम् । क्षीरनद्य इवाऽङ्गिन्यः, प्रक्षरत्क्षीरनिर्झराः ॥ १२ ॥ तत्राssसीनैः पथि पथि, पान्थद्वन्द्वैः फलद्रुमाः । विराजन्ते युगलिभिः, कुरुकल्पद्रुमा इव ॥ १३ ॥ 10 तस्मिन्नवन्यास्तिंलकसनाभिः सम्पदां निधिः । यथार्थनामा नगरी, सुसीमेत्यस्ति विश्रुता ॥ १४ ॥ असाधारणया ऋद्धया, पुरीरत्नं चकास्ति तत् । आविर्भूतं भुवो मध्यात्, किञ्चित् पुरमिवाऽऽसुरम् ॥ १५ ॥ 15 तत्रैकाकिन्योऽपि नार्यः, सञ्चरन्त्यो गृहान्तरे । सत्सखीका इवाऽऽभान्ति, सङ्क्रान्ता रत्नभित्तिषु ॥ १६ ॥ परिखाम्भोधिपरिधिश्चित्ररत्नशिलामयः । जगत्यां जगतीवोच्चैः, प्राकारस्तत्र शोभते ॥ १७ ॥ †सञ्चरद्भिर्गजैस्तत्र, प्रक्षरन्मदवारिभिः । प्रशान्तपांसवो रथ्या, नित्यं वर्षाजलैरिव ॥ १८ ॥ नीरङ्गीषु कुलस्त्रीणां, कुमुदिन्युदरेष्विव । लभन्ते यंत्र सूर्योत्रा, नाऽवकाशं मनागपि ॥ १९ ॥ । १ पद्मरागमणिः । २ कर्मनागपाशनाशे जाङ्गुली मासमम् । * °म्यहम् ल ॥ ३ नाभिसदृशस्य । + वाऽस्ति शू' खंता ॥ ४ इक्षुक्षेत्राणि । ५ तिलकसदृशः । ६ असुरसम्बन्धि । संवहद्भिर्ग खंता ॥ ७ लज्जावस्त्रेषु । ९ तत्र पा ॥ ८ सूर्यकिरणाः । त्रिषष्टि, २१ Jain Education International For Private & Personal Use Only 5. www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 370