Book Title: Trishashtishalakapurushcharitammahakavyam Parva 2 3 4
Author(s): Hemchandracharya, Punyavijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
ॐ अर्ह नमः ॥
त्रिषष्टिशलाकापुरुषचरितस्य
१५८
द्वि-त्रि-चतुर्थपर्वणाम् विषयानुक्रमणिका।
द्वितीयम् पर्व प्रथमः सर्गः। विषयः
पृष्ठम् विमलवाहनस्य परिषहसहनं तीर्थकृत्कर्मोविषयः
पृष्ठम्
पार्जनश्च । ... ... वत्सविजयवर्णनम्। १५७
...
विजयविमाने अमरो जातः । सुसीमानगरीस्वरूपम्। ... .... १५७ पूर्वभवे प्रथमश्रीविमलवाहनभवः ।
द्वितीयः सर्गः। विमलवाहनस्य वैराग्यवासना ।
अजितप्रभोः च्यवनम् । .... ...
१६७ अरिन्दमसूरिवंदनार्थ विमलवाहनस्य
चतुर्दश स्वप्नाः । उद्यानगमनम् । ...
अजितप्रभोर्गर्भावतरणं, विजयादेव्याः विमलवाहनस्य सूरिम् वैराग्यकारणस्य पृच्छा १६० स्वप्नदर्शनश्च । ... ... अरिन्दमसूरेः आत्मवृत्तान्तः ।
स्वप्नलक्षणपाठकाः
१६९ विमलवाहनस्य दीक्षाग्रहणेच्छा ।
१६१ अजितप्रभोजन्म.... मंत्रिभिः परामर्शः।
१६१ दिक्कुमारिकाकृतो जिनजन्मोत्सवः । ... १७१ कुमारसंबोधनम् ।
१६२ सौधर्मेन्द्रागमनम् । कुमारस्य प्रत्युत्तरः। ....
सौधर्मेन्द्रेण पञ्चरूपेण प्रभोर्मेरौ नयनम् । १७७ मंत्रिणः कुमारं प्रति शिक्षाप्रदानम् । १६३ ईशानेन्द्रागमनम् । .... .... कुमारस्य राज्याभिषेकः ।
१६३ जिनजन्मोत्सवार्थ चतुःषष्टेरिन्द्राणामाकुमारं उद्दिश्य विमलवाहनस्य शिक्षावचनम्। १६३ गमनम्। .... ... ... विमलवाहन-प्रत्रज्या-महोत्सवः।
१६४ | मेरुशिरसि अच्युतेन्द्रविहिताजितजिनविमलवाहनस्य पञ्चमुष्टिलोचः। १६५ | पूजनम् । ....
१८० सरियस्य देशना । ....
१६५ | मेरुशिरसि सौधर्मेन्द्रविहिताजितजिनपूजनम्। १८१ विमलवाहनस्य विशुद्धचारित्रपालनम् । ....: १६५ | सौधर्मन्द्रेणाजितप्रभोः मातुः समीपे नयनम् । १८२
१६८
१६०
१७०
१६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 370