Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 155
________________ ૧૫૪ તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા પરિશિષ્ટઃ ૨ સકારાદિ સૂત્રાનુક્રમ मा ki आर्या म्लिशच जम्बूद्विपलवणादयः शुभनामनो द्वीपसमुद्राः तत्रभरतहैमवतहरिविदेहरम्यक्हरण्यवंतैरावत वर्षा क्षेत्राणि तद्विभाजिनःपूर्वापरायता हिमवन्निषधनीलुरुक्मिशिखरिणो | वर्षघरपर्वताः तन्मध्ये मेरुनाभिवृतो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः तासु नरकाः तिर्यग्योनीनां च तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत . सागरोपमाः सत्वानां परास्थितिः द्विििवष्कम्मा: पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः द्विर्धातकी खण्डे नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रिया: नृस्थिति परापरे त्रिपल्योपमान्तर्मुहूर्ते परस्परोदीरित दुःखाः पुष्करार्धे च प्राग्मानुषोत्तरान्मनुष्याः भरतैरावतविदेहा: कर्मभूमयोऽन्यत्रदेवकुरुत्तरकुरूभ्यः रत्नशर्करावालुका पङ्कधूमतमोमहातम:प्रभा भुमयो धनाम्बुवाताकाश प्रतिष्ठा:सप्पताधोध:पृथुतरा: संक्लिष्ठाऽ:सुरोदीरित दुःखाश्व प्राक्चतुर्थ्याः १०. ११. rdx vom2 » .:. ~ १४. १५. १६. १७. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170