Book Title: Taittiriya Samhita Part 02
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 335
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ११.] भभास्करभाष्योपेता 329 एवं वेद प्रति यज्ञेन तिष्ठति न यज्ञाशते यो वै यज्ञस्य प्रायणं प्रतिष्ठाम् ॥३९॥ उदयनं वेद प्रतिष्ठितेनारिष्टेन यज्ञेन सस्थां गच्छ त्या श्रावयास्तु श्रौषड्यज ये यजाइति सप्त-दशः । प्र॒जाप॑तिरिति प्रजा-पतिः । यज्ञम् । अन्वायत्त इत्यनु-आयत्तः । यः। एवम् । वेद । प्रतीति । यज्ञेन । तिष्ठति । न । यज्ञात् । भ्रशते । यः । वै । य॒ज्ञस्य । प्राय॑णमिति प्रअय॑नम् । प्रतिष्ठामिति प्रति-स्थाम् ॥३९॥ उदयनमित्युत्-अय॑नम् । वेद । प्रतिष्ठितेनेति प्रतिस्थितेन । अरिष्टेन । यज्ञेनं । सरस्थामिति संस्थाम् । गच्छति । एति । श्रावय । अस्तु । श्रीषट् । यज । ये। यजामहे । वषट्कार इति वषट् कस्त्वां यष्टुमर्हतीति यागसङ्कल्पाय पञ्चाक्षरं होतुः । वषट्रियते हविर्दीयतेनेनेति वषट्रारो वौषटुब्दो द्वयक्षरो होतुरेव । एष वा इत्यादि । गतम् ॥ यो वै यज्ञस्येत्यादि ॥ प्रायणं प्रारम्भः प्रवेशनम् । प्रतिष्ठा स्थितिः । उदयनं संस्था समाप्तिः । एतत्त्रयात्मकमाश्रावयादिकम् । *सं. १.६-११1. 42 For Private And Personal

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370