Book Title: Taittiriya Samhita Part 01
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.]
भट्टभास्करभाष्योपेता
'आ प्यायध्वमनिया देवभागमूर्जस्वतीः पयस्वतीः डायत्री जागतगायत्रपादत्वादिति ॥ षू प्रेरणे । देवस्सविता सर्वस्य प्रेरकः, येन विना तृणाग्रमपि न चलति, स युष्मान् प्रार्पयतु प्रस्थापयतु । अर्तेी पुगागमः । किमर्थम्? श्वष्ठतमाय कर्मणे यज्ञाय । 'यज्ञो हि श्रेष्ठतमं कर्म ' । प्रकर्षवतामपि पुनःप्रकर्षविवक्षायां द्वितीय आतिशायनिको भवत्येव । तृणादिभक्षणेन सान्नाय्यनिष्पत्त्यर्थत्वाद्यज्ञार्थं प्रेरणम् ॥
"अथ प्रस्थाप्यमाना गा एव प्रार्थयते द्वितीयया-इयं च भववसुरुद्रेशपादत्वात् मध्येज्योतिस्त्रिष्टुप् ॥ हे अनियाः गावः अहननार्हाः । अहननं अन्नः 'घअर्थे कविधानं स्थानापाव्यधिहनियुध्यर्थम् ' इति हन्तेः कः । अन्नमर्हन्तीति 'छन्दसि च' इति घप्रत्ययः । यहा—' अनयादयश्च ' इति यक्प्रत्ययान्तो निपात्यते । इकारश्चान्दसः । तदा गवामियं संज्ञा । सर्वदा प्रत्य
*म-...पादत्वा१यक्षरोनत्वाचे.
तृतीयं द्विपाजागतगायत्राभ्याम् ' (३-१६) इति पिङ्गळसूत्रम् । अत्र आद्यपादे उत्तरपादगतवर्णद्वयसङ्कलनया जागतत्वमवगन्तव्यम् । षडक्षरस्यापि गायवत्वं न हीयत इति च बोध्यम् ॥
बा. ३-२-१. 8 वसुशब्दः अष्टसु, भवरुद्रेशशब्दाश्चैकादशसु प्रसिद्धाः । 'मध्येज्योतिर्मध्यमेन' (३-५३) इति पिङ्गळसूत्रम् । मध्यमेन त्रैष्टुभेन पादेन अन्यैश्च चतुर्भिः पादैर्युतं छन्दः मध्येज्योतिमि । हलायुधस्तु-अत्रान्येषां चतुर्णा पादानां गायत्रतामभिप्रेति । तदेतद्विरुद्धं बोध्यम् ॥
अत्र सर्वेष्वेव कोशेषु 'घप्रत्ययः' इत्येव वर्तते । 'छन्दसि च' (५-१-६८) ईत सूत्रं यत्प्रत्ययविधायकमेव । घप्रत्ययविधायकं च नान्यदीदृशं सूत्रमुपलभ्यते। 'छन्दसि घस्' (५-१-१०६) इति सूत्रं च ऋतुशब्दादेव प्राप्तार्थे घस्विधायकम् । तस्मादत्र 'यत्प्रत्ययः' इत्येव साधु ॥
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 402