Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 12
________________ श्रीः प्रास्ताविकं किंचित् । वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिताः वीरेणाभिहतः स्वकर्मनिचयो वीराय नित्यं नमः ॥ वीरातीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो वीरे श्रीधतिकीर्तिकान्तिनिचयः श्रीधीर ! भद्रं दिश ॥ १ ॥ आर्हतमतप्रभाकरसंस्थायाश्चतुर्थो मयूखः स्याद्वादरत्नाकराभिधः शासनदेवकृपया प्रकाश्यते । सोऽयं ग्रन्थः ( ८८००० ) चतुरशीतिसहस्रन. न्थसंख्यात्मको निरमायि श्रीवादिदेवसूरिभिरिति कर्णपरम्परातः समागता प्रथितिः । बहुशः प्रयतमानैरस्माभिस्तत्तजैनाचार्याणां कृपयालम्भि सप्तपारच्छेदात्मको भागो ग्रन्यराजस्यास्य । अस्मन्मुद्रापितग्रन्थाः न्तरऋमेण संमुद्यते चेदयं तर्हि व्याप्नुयाद् द्वादशशती पृष्ठानामिति संभावयामः । संपूर्णो ग्रन्थ एकस्मिन् विभागे संग्रथ्यते चेद्भवेद् वैरस्याय पिपठिपूणामतो विभागशः समुद्य प्रकाशयितुमारब्ध एषः। तत्र प्रथमद्वितीयभागौ क्रमेण प्रथमावतीयपरिच्छेदात्मको तृतीयो तृतीयचतुर्थपरिच्छे दात्मकश्च मुद्रितः । अयं च चतुर्थो विभागः। प्राय इयतैव प्रमाणेन भागान्तराणां मुद्रणं स्यादिति समीहामहे । ग्रन्थराजोऽयं बौद्धयो. गादिमतानां परामर्शकोऽतोऽवश्यमध्ययना) न केवलं स्याद्वादमतानुयायिनां किंतु भिन्नमतस्थानामपि स्याद्वादमतजिज्ञासनाम् । अतः पूर्वमयूखबदस्यापि मूल्याल्पत्वपरिशिष्टविस्तारग्रन्थान्तर्वहिःपारिचयादिकं सविस्तरमादृतम् । सन्ति चास्य ग्रन्थस्य द्वादशपरिशिष्टानि । किंतु परिशिष्टादिकमन्तिमे विभाग एवं मुद्रयितुमर्हम्। अग्रेतनपत्राणां मुद्रयिष्यमाणानां निर्देशस्य पूर्व कर्तुमशक्यत्वात् । केवलं टिष्पन्यादिकमर्थावसायोपयोगि तत्तत्स्थलेऽधोभागे निरदेशि । प्रतिपत्रं पङ्क्त्यङ्का निर्दिष्टा येषामुपयोगः परिशिष्टदर्शनसोकर्याय । अन्यच्च पुस्तकानां वस्त्रात्मक बन्धनमस्तु न पत्रात्मकमिति सूचयन्ति केचिन्महाभागाः परं तव्यक्तिशो ग्राहकै स्वयमनुष्ठेयम् । अस्माभिस्तथा संपादने ये भिमतस्तदर्थ द्रव्याधिक्यव्ययस्ते मुधैव पीडितचेतसो भवेयुरिति यथार्च सरणिराहता ! इति विनिवेदकः । आईतमतप्रभाकर कार्यालयः, पुण्यात्तनम् ।। विद्वद्वशंवदः-- दी. सं. २४५४ चे. शु. १५. मोतीलाल लाधाजी "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 284