________________
श्रीः
प्रास्ताविकं किंचित् ।
वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिताः वीरेणाभिहतः स्वकर्मनिचयो वीराय नित्यं नमः ॥ वीरातीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो
वीरे श्रीधतिकीर्तिकान्तिनिचयः श्रीधीर ! भद्रं दिश ॥ १ ॥ आर्हतमतप्रभाकरसंस्थायाश्चतुर्थो मयूखः स्याद्वादरत्नाकराभिधः शासनदेवकृपया प्रकाश्यते । सोऽयं ग्रन्थः ( ८८००० ) चतुरशीतिसहस्रन. न्थसंख्यात्मको निरमायि श्रीवादिदेवसूरिभिरिति कर्णपरम्परातः समागता प्रथितिः । बहुशः प्रयतमानैरस्माभिस्तत्तजैनाचार्याणां कृपयालम्भि सप्तपारच्छेदात्मको भागो ग्रन्यराजस्यास्य । अस्मन्मुद्रापितग्रन्थाः न्तरऋमेण संमुद्यते चेदयं तर्हि व्याप्नुयाद् द्वादशशती पृष्ठानामिति संभावयामः । संपूर्णो ग्रन्थ एकस्मिन् विभागे संग्रथ्यते चेद्भवेद् वैरस्याय पिपठिपूणामतो विभागशः समुद्य प्रकाशयितुमारब्ध एषः। तत्र प्रथमद्वितीयभागौ क्रमेण प्रथमावतीयपरिच्छेदात्मको तृतीयो तृतीयचतुर्थपरिच्छे दात्मकश्च मुद्रितः । अयं च चतुर्थो विभागः। प्राय इयतैव प्रमाणेन भागान्तराणां मुद्रणं स्यादिति समीहामहे । ग्रन्थराजोऽयं बौद्धयो. गादिमतानां परामर्शकोऽतोऽवश्यमध्ययना) न केवलं स्याद्वादमतानुयायिनां किंतु भिन्नमतस्थानामपि स्याद्वादमतजिज्ञासनाम् । अतः पूर्वमयूखबदस्यापि मूल्याल्पत्वपरिशिष्टविस्तारग्रन्थान्तर्वहिःपारिचयादिकं सविस्तरमादृतम् । सन्ति चास्य ग्रन्थस्य द्वादशपरिशिष्टानि । किंतु परिशिष्टादिकमन्तिमे विभाग एवं मुद्रयितुमर्हम्। अग्रेतनपत्राणां मुद्रयिष्यमाणानां निर्देशस्य पूर्व कर्तुमशक्यत्वात् । केवलं टिष्पन्यादिकमर्थावसायोपयोगि तत्तत्स्थलेऽधोभागे निरदेशि । प्रतिपत्रं पङ्क्त्यङ्का निर्दिष्टा येषामुपयोगः परिशिष्टदर्शनसोकर्याय । अन्यच्च पुस्तकानां वस्त्रात्मक बन्धनमस्तु न पत्रात्मकमिति सूचयन्ति केचिन्महाभागाः परं तव्यक्तिशो ग्राहकै स्वयमनुष्ठेयम् । अस्माभिस्तथा संपादने ये भिमतस्तदर्थ द्रव्याधिक्यव्ययस्ते मुधैव पीडितचेतसो भवेयुरिति यथार्च सरणिराहता ! इति विनिवेदकः । आईतमतप्रभाकर कार्यालयः, पुण्यात्तनम् ।।
विद्वद्वशंवदः-- दी. सं. २४५४ चे. शु. १५.
मोतीलाल लाधाजी
"Aho Shrut Gyanam"