Book Title: Swadhyaya Kala 02
Author(s): Muktichandravijay, Munichandravijay
Publisher: Vanki Tirth Mundra

View full book text
Previous | Next

Page 6
________________ लाभान् प्राप्नुवन्तु इति भावनया अस्मिन् स्वाध्याय-पुस्तके एव प्रकरणादीनां प्रारम्भे आद्याक्षराणि न्यस्तानि । सूचना : 'अ'तः आरभमाणानां गाथानां द्वे अक्षरे गृहीते । यथा - 'अब्भय तुरी उसं' अस्याः गाथायाः 'अब्भ' इति गृहीतम् । एषां सूत्राणां स्वाध्यायद्वारा सर्वे स्वाध्यायार्थिनः मनःशुद्धिम् आत्मशुद्धि च प्राप्य स्वजीवितं प्रसन्नतापूर्ण विदधतु इति आशास्यते । - पं. मुक्तिचन्द्रविजयः - गणिः मुनिचन्द्रविजयश्च वांकी तीर्थम्, त्रिशला भवनम् ता. मुन्द्रा, जी. कच्छ पिन : ३७० ४२५. वि. सं. २०५८, वै. ब. ६ दि.१-६-२००२, शनिवासरः, पू. कलापूर्णसूरि-गुरुमंदिर शिलान्यास-दिनम् ।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 66