Book Title: Swadhyaya Kala 02
Author(s): Muktichandravijay, Munichandravijay
Publisher: Vanki Tirth Mundra

View full book text
Previous | Next

Page 4
________________ वर्षत्रितयात् पूर्व वांकीतीर्थे पूज्याचार्याः ईदृशीं दिव्यां वाणी वर्षयन्ति स्म । वयं तत् वाणी-वारि अवतारयामः स्म । (तदानों वयं न ज्ञातवन्त: यत् इत्थं लिखितमिदं 'कहे कलापूर्णसूरि' नामक पुस्तकं भविष्यति आराधकानां च कृते तत् अमूल्यः अलङ्कारः भविष्यति। वयं तु यथावत् सहजरूपेण लिखामः स्म । प्रारम्भे एकस्य 'नोट'स्य ५०-१०० वा प्रतिकृतयः (झेरोक्ष) कारिताः, किन्तु तासु निष्ठितासु ५०० प्रतयः मुद्रिता: कारणीयाः, इति चिन्तितम् किन्तु ५०० पुस्तकेभ्यः १००० पुस्तक मुद्रणे न महार्धानि भविष्यन्ति इति केनचित् तज्लेन कथितं श्रुत्वा १००० पुस्तकानि मुद्णीयानि इति निश्चितम् किन्तु मनसि भयमासीत् यत् सूरिभटकानाम् ईदृशीं तत्त्वगम्भौरवाणी कः पठिष्यति । किन्तु अद्य वयं पश्यामः द्वयोः आवृत्त्योः जातयोरपि अद्यापि लोकाः तत् कामयन्ते । इदानीं (वर्षामेडी, वै. शु. १३) 'कुमारपाल वी. शाह' इत्यतैः महानुभावैः कथितम् - 'कहे कलापूर्णसूरि' पुस्तकप्रकाशनेन भवद्भिः अत्युत्तमं कार्य कृतम् । अहं लेखनीमादाय अधोरेखां (अन्डरलाइन) कर्तुमुद्यतः, किन्तु कुत्र अधोरेखां कुर्याम् ? सर्वमेव पुस्तकम् अधोरेखा-योग्यम् ।। इदानीं वयं वांकीतीर्थस्य तस्मिन् एव त्रिशलाभवने उपविष्टाः स्मः, यस्मिन् सूरिपादैः वाणी-भागीरथी प्रवाहिता आसीत् (भयङ्करभूकम्पेन परितः भद्रेश्वर - वडाला - गुंदाला - लुणी - गोअरसमा - मुन्द्रादि ग्राम - नगर - जिनालयेषु ध्वस्तेषु अपि वांकीतीर्थस्य विशाल: जिनालयः अखण्ड अस्ति।) श्रीचरणानां विद्यमानतायाम् इह दर्शनार्थिनां महान् सम्मर्दः आसीत् । अधुना नीरवा शान्तिरस्ति तथापि सूरिदेवानां साधना-परमाणवः अस्मिन्नेव क्षेत्रे भ्राम्यन्तः सन्ति, ये अद्यापि साधक-साधनायां वेगमापूरयन्ति ईदृशः अनुभवः वांकीतीर्थाऽऽगमनाऽनन्तरं जायते एव सहदय-साधकानाम् । आचार्यपादानां स्मरणार्थ प्रकाश्यमानस्य 'स्वाध्याय कला' इत्यस्य पुस्तकस्य प्रस्तावनाऽपि पूज्याचार्याणां साधना-स्थलीरूपे वांकी-तीर्थे पूज्याचार्याणामेव गुरुमंदिरस्य शिलान्यास-प्रसङ्गे लिख्यते, इत्यपि एका आनन्दप्रदा घटनाऽस्ति । विद्यार्थिषु विज्ञप्तिः अस्मिन् पुस्तके प्रत्येकप्रकरण-प्रारम्भे प्रत्येकगाथानामाद्याक्षराणि न्यस्तानि । तानि कण्ठस्थीकृत्यैव यदि तत्तत्प्रकरणादिकं प्रारभ्येत चेत् विद्यार्थिभिः अनेकलाभाः प्राप्स्यन्ते इति वयं विश्वसिमः ।। अस्माकं श्लोकादिकण्ठस्थकर्तृणामयमनुभवः यत् गाथास्तु वयं स्मरामः किन्तु गाथा-क्रम-स्मरणे स्खलनामनुभवामः । आद्याक्षर-कण्ठस्थीकरणात् इयं समस्या निरस्ता भविष्यति ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 66