Book Title: Suvarnabhumi me Kalakacharya
Author(s): Umakant P Shah
Publisher: Z_Vijay_Vallabh_suri_Smarak_Granth_012060.pdf
View full book text
________________
१३६
आचार्य विजयवल्लभसूरि स्मारक ग्रंथ
त्रिति न करे माणं च करेइ जाइकुलमाणी । न निवसति भूमीए य न धावति तस्स पुरतो उ ॥ ८ ॥ सेवति द्वितो वि दिवि श्रासणे पेसितो कुणइ श्रहं । बिइ भयकरो तइड जुज्झइ य रणे सभामट्ठो ॥ ६ ॥ उभय निसेहो चत्थे वेइय चउत्थेहिं तत्थ न उ लद्धा । विती इयरेहिं लद्धा दिहं तस्सुवणतो उ ॥ १० ॥
--- सभाष्य व्यवहारसूत्र, ४ प्रकृत, गाथा ३-१०, पृ० ६४-६५.
यहाँ भाष्यगाथा ५–७ की मलयगिरिकृत टीका देखिये---
66
'यदा कालिकाचार्येण शका श्रानीतास्तदा उज्जयिन्यां नगर्यो शको राजा जातः । तस्य निजकात्मीया एकेऽस्माकं जात्या सदृश इति गर्वात्तं न सुष्ठु सेवन्ते । ततो राजा तेषां वृत्तिं नादात् । श्रवृत्तिकाश्च ते चौर्य कर्तुं प्रवृत्ताः । ततो राज्ञा बहुभिर्जनैर्विज्ञतेन निर्विषयाः कृताः ततस्तैर्देशान्तरं गत्वा अन्यस्य नृपस्य सेवा कर्तुमारब्धा । तत्रैकः पुरुषो राज्ञो गच्छत आगच्छतश्च पुरतो धावति तथा मार्गतश्च कदाचिद् धावति राज्ञश्च ऊर्ध्वस्थितस्योपविष्टस्य वा पुरतः स्थितः सेवते यद्यपि चोपविष्टः सन् (तं) राजानमनुजानाति तथापि स नीचमासनमाश्रयते । कदाचिच्च राज्ञः पुरतो भूमावपि निषीदति राज्ञश्चैङ्गितं ज्ञात्वाऽनाज्ञप्तोपि विवक्षित प्रयोजनकारी अन्यदा च राजा पानीयस्य कर्दमस्य मध्येन धावितः शेषश्च भूयान्लोको निःकर्दमप्रदेशेन गन्तुं प्रवृत्तः स पुनः शकपुरुषोऽश्वस्याग्रतः पानीयेन कर्दमेन च सेव्यमान एकः स तस्य पुरतो धावति ततस्तस्य राज्ञा तुष्टेन सुपुष्कला प्रतिप्रभूता वृत्तिर्दत्ता । " ( व्यवहारभाष्य, उ० १०, पृ० ६४ - ९५ ).
इन गाथाओं के विषय में चूर्णि भी देखनी चाहिये ।—
"उज्जेणी गाहा । यदा काल सका प्राणीता सो सगराया उजेणीए रायहाणीए तस्स संगणिज्जगा अह्मं जातीए सरिसोत्ति काउं गव्वेणं तं रायं ण सुहु सेवन्ति । राया तेसिं वित्तिं ण देति । अवित्तीया तेण्णं आढत्तं काउं बहुजणेण विरगविएण ते गिव्विसता कता । ते अण्णं रायं श्रोलग्गएण डाए उगता । तत्थेगो पुरिसो रण्णो तिंतरणतस्स पुरो धावति । श्रणया पाणिएयं चिक्खल्लं च मज्झेण पधावितो । अण्णो बहुजणो सुक्केण गतो । सो सगपुरुसो आसस्स अजणितो पाणिएण चिक्खलेण य आसुहुएण सिब्वंतोवि पुरश्रो धावति । राया तुङो ।” ( व्यवहारचूर्णि, हस्तलिखित प्रति, नं० १५८४, मुनिराज श्रीहंस विजय शास्त्रसंग्रह, बडोदा, पत्र २२१ ).
Jain Education International
परिशिष्ट ७
अनिलसुत यव-राजा, गर्दभ और डोलिया
मा एवमसग्गाहं, गिरहसु गिरहसु सुयं तइयचक्खुं । किंवा तुमेऽनिलसुतो, न स्त्रपुब्वो जवो राया ॥ ११५४ ॥
सौम्य ! मैवमसद्ग्राहं गृहाण, गृहाण सूक्ष्म-व्यवहितादिष्वतीन्द्रियार्थेषु तृतीयम्चक्षुः कल्पं श्रुतम् । किं वा त्वया न श्रुतपूर्वोऽनिलनरेन्द्रसुतो यवो राजा ? ।। ११५४ ॥
कः पुनर्यवः १ इत्याह
जब राय दीहपट्टो, सचिवो पुत्तो य गद्दभो तस्स । धूता डोलिया गद्दभेण छूटा य गडग्मि । ११५५ ।।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50