Book Title: Suvarnabhumi me Kalakacharya
Author(s): Umakant P Shah
Publisher: Z_Vijay_Vallabh_suri_Smarak_Granth_012060.pdf
View full book text
________________
सुवर्णभूमि में कालकाचार्य
१३५ परिशिष्ट ५ उत्तराध्ययन नियुक्ति और चूर्णि के संदर्भ उज्जेणी कालखमणा सागरखमणा सुवरणभूमीए। इंदो आउयसेसं पुच्छइ सादिव्वकरणं च ।। १२० ॥
उत्तराध्ययन नियुक्ति, २ अध्ययन 'उज्जेणी कालखमणा' गाथा (११६-१२७) उज्जेणीए अजकालगा अायरिया बहुस्सुया, तेसिं सीसो न कोइ नाम इच्छइ पढिउं, तस्स सीसस्स सीसो बहुस्सुश्रो सागरखमणो नाम सुवन्नभूमीए गच्छेण विहरइ, पच्छा अायरिया पलायितुं तत्थ गता सुवरणभूमी, सो य सागरखमणो अणुयोगं कहयति पण्णापरिसहं न सहति, भणंति-खंता! गतं एयं तुभ सुयक्खधं जावोकधिजतु, तेण भण्णति-गतंति, तो सुण, सो सुणावेउं पयत्तो, ते य सिजायरणिबंधे कहिते तस्सिसा सुवन्नभूमि जतो वलिता, लोगो पुच्छति तं वृंदं गच्छंतं--को एस आयरिश्रो गच्छति ? तेण भण्णति-कालगायरिया, तं जणपरंपरेण फुसंतं कोड़े सागरखमणस्स संपत्तं, जहा--कालगायरिया आगच्छंति, सागरखमणो भणति-खंत ! सच्चं मम पितामहो आगच्छति ? तेण भण्णति-मयावि सुतं, आगया साधुणो, सो अब्भुहितो, सो तेहिं साधूहि भएणति-- खमासमणा केई इहागता ? पच्छा सो संकितो भणति-खंतो एक्को परं अागतो, ण तु जाणामि खमासमणा, पच्छा सो खामेति, भणति--मिच्छामि दुक्कडं जंएत्थ मए प्रासादिया, पच्छा भणति-खमासमणा! केरिसं अहं वक्खाणेमि? खमासमणेण भण्णति-लई, किंतु मा गव्वं करेहि को जाणति कस्स को आगमोत्ति, पच्छा धूलिणाएण चिक्खिलपिंडएण य ाहरणं करेंति, ण तहा कायत्वं जहा सागरखमणेण कतं, ताण अजकालगाण समीवं सक्को गितु निगोयजीवे पुच्छति, जहा अजरक्खियाणं तथैव जाव सादिव्यकरणं च।
-उत्तराध्ययनचूर्णि, (ऋषभदेव केशरीमलजीश्वे. संस्था, रतलाम, ई० स० १९३३), पृ०८३-८४ और देखिये, श्रीशान्तिसूरिकृत उत्तराध्ययन-बृहद्वृत्ति, भाग १, पृ० १२७-१२८।।
परिशिष्ट ६
व्यवहारभाष्य और चूर्णि के संदर्भ भाष्यगाथा
पुरिसज्जाया चउरो वि भासियब्वा उ आणुपुवीए । श्रत्थकरे माणकरे उभयकरे नोभयकरे य॥ ३ ॥ पढमतइया एत्थं तु सफला निफ्फला दुवे इयरे । दिडतो सगतेणा सेवता अनेरायाणं ॥४॥ उज्जेणी सगरायं नीयागब्वा न सुट्ठ सेवेति। वित्तियदाणं चोज निवेसया अण्णनिवे सेवा ॥ ५ ॥ धावयपुरतो तह मग्गतो या सेवइ य ासणं नीयं । भूमियंपि य निसीयइ इंगियकारी उ पढमो उ॥६॥ चिक्खेल अन्नया पुरतो उगतो से एगो नवरि सवतो। तुढेण तहा रन्ना विती उ सुपुक्खला दिना ॥ ७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50