Book Title: Sutrakritanga me Varnit Darshanik Vichar
Author(s): Shreeprakash Pandey
Publisher: Z_Jinavani_003218.pdf

View full book text
Previous | Next

Page 19
________________ सूत्रकृतांग में वर्णित दार्शनिक विचार . . 1290 ७. तत्वार्थवार्तिक-२.१.० २ पृ. १२४ ८. आन्मकर्मगोरन्योऽन्यप्रदेशानुप्रवेशात्मको बकः : –सर्वार्थसिद्धि (पूज्यपादाचार्य सं व अनु. फूलचन्द सिद्धान्तशास्त्री भारतीय ज्ञानपोट, काशी, प्रथमावृत्ति सन् १९५५) १.४ पृ.१४ ९. क्रोधादिपरिणामवशीकृतो भावबन्ध:-तन्धार्थवार्तिक--२.१०.२, पृ. १२४ १०. द्रव्यसंग्रह नेमिचन्द्रचार्य, प्रका. श्री परमश्रुत प्रभावक मण्डल बि. नि. सं. २४३३ ११. समयसार (आत्मख्याति–तात्पर्यवृत्ति भाषावनिका टीकः सहित) कुन्दकुन्दाचार्य सम्पा. पन्नालाल जैन, प्रकाशक परमश्रुत प्रभावक मण्डल, बोरिया, द्वितीयावृत्ति सन् १९७४ गाथ१५३. अत्मख्याति टीका-गाथा १५३ १२. –मिच्छन्नं जमसद्दहणं तच्चाण होइ अत्थाणं। ...भगवतीआराधना. था ५६. आचार्य शिवकोटि (सम्पा. सखाराम दोषी जीवराज जैन ग्रन्थमाला शोलापर प्र.स सन् १९३५) १३. सर्वार्थसिद्धि-७/९ १४. धवला, वीरसेन. खं.२ भाग १ सूत्र ७ पृ.७ (हिन्दी अनुवाद सहित अमरावती प्र.सं. १९३९-५९) १५.सर्वार्थसिद्धिद/४,पृ.३२० १६.सर्वार्थसिद्धि-२/२६.प.१८३ १७. तत्वार्ध सूत्र ९/१ १८. पुव्वकटकम्मसड़णं तु गिरा-भगवतीआराधना, गाथा १८४७ १९. सर्वदर्शनसंग्रह-माधवाचार्य. पृ.१० (चौखम्भा संस्कृत सिरीज, वाराणसी) २०.सूत्रकृतांग नियुक्ति गाथा ३३ २१. सूत्रकृतांग २.१.६५७ २२.सूत्रकृताग-१.१.११-१२,५.२५ २३. वही, पृ. २६ २४. वही, पृ. २६ २५. प्रमेयरत्नमाला ४.८. पू. २९६ (लघुअनन्तवीर्य, व्याख्याकार, सम्पा. हीरालाल जैन, चौखामा विद्याभवन, वाराणसी - वि.सं. २०२०) २६.शास्त्रवास्मुिन्चय १.६५-६६, हरभिद्रसूरि, भारतीयसंस्कृतिविद्या न्दिर (अहमदाबाद-१९६९) तत्त्वार्थवार्तिक २.७.२७, पृ. ११७। २७. सूत्रकृतांग १.१.९--१० २८. सर्वमेतदिदं ब्रह्म-छा.3. ३.१४.१ ब्रह्मखल्विदं सर्वन्–मैत्रेय्युपनिषद् ४,६,३ २९. सूत्रकृतांग. १.१.१० ३०.सूत्रकृतांग १.१.१३-१४ ३१. अमूनश्ननो भोगी नित्यः सवंगतोऽक्रिय : अलर्ता निर्गुणः सूक्ष्म अत्मा कपिलदर्शने। षड्दर्शन समुच्चय। (गुणरत्नसूरिकृत रहस्यदीपिका सहित)) हरभिद्रसूरि, सं. महेन्द्र कुमार जैन, भारतीय ज्ञानपीठ, वाराणसी १९७० ३२. तत्त्वार्थवार्तिक २.१०१ ३३. सन्दि पंचमहाभूता इहमेगेसिं आहिता। आयछटा पुणेगऽऽहु आया लोगे य सासते। सूत्रकृतांग सूत्र १.१.१५ ३४. नासतो विद्यते भावो नाभावो विद्यते सतः। उभ्योरपि द्रष्टोऽन्तस्वनयोस्तत्वदर्शिभिः । भगवदगीता २१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21