Book Title: Suktavali
Author(s): Nilanjana
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 13
________________ 104 न राज्ञामाज्ञाऽत्र. नाऽऽस्ते मालिन्यभीतेः पूजनं चास्य विज्ञेयं प्राणा मृत्युभयेन. फलान्वितो धर्मः. भवति सुभगमूर्तिः मध्येराजसभं. महता पुण्यपण्येन माता पिता कलाचार्य. मार्गे लोक: कतिपय. मुच्यते बन्धनाद् वृन्तं य एते शृङ्गाग्र. यत्कृष्णानि दिशां यत्पयोधरभारेषु यत्पाण्डित्यं न पतति यथा चतुर्भिः कनकं यदिन्दोरन्वेति यदिन्दोर्जातोऽयं यदिह क्रियते कर्म . यातु क्वापि तव ये काकिणीमपि रहितं महता लक्ष्मीभ्रष्टोऽपि वचनमात्रेण माधुर्यं वचनीयमेव मरणं वद भो भट ! किं कुर्मः विद्युतैरिव विना गुरुभ्यो गुण. शिष्टाचार इतीव शुश्रूष श्रुत धर्ममा. सकृदपि गुणाय सभा केऽयं कोऽहं समुचितधर्म. साराणां च यथाशक्ति स्त्रीमुद्रां झषकेतनस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14