Book Title: Sukta Ratna Manjusha Part 06 Shant Sudharas Prashamrati Adhyatma Kalpdrum
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar
View full book text ________________
પ્રશમરતિ સૂક્તરત્નમંજૂષા
२३५ स्वगुणाभ्यासरतमतेः, परवृत्तान्तान्धमूकबधिरस्य । मदमदनमोहमत्सर- रोषविषादैरधृष्यस्य ॥३७॥
43
આત્મગુણોના અભ્યાસમાં મગ્ન બુદ્ધિવાળા, બીજાની वात भाटे सांधणा- मूंगा - जडेरा, अभिमान - अभवासना-भोहईर्ष्या-द्रोध अने शोऽथी अभ्य.......
२३६ प्रशमाव्याबाधसुखाभिकाङ्क्षिणः,
सुस्थितस्य सद्धर्मे ।
तस्य किमौपम्यं स्यात्,
सदेवमनुजेऽपि लोकेऽस्मिन् ? ॥३८॥
પ્રશમના અખંડ સુખને ઇચ્છનાર, સદ્ધર્મમાં નિશ્ચલ એવા સાધુને આ દેવલોક અને મનુષ્યલોકમાં કોની સાથે સરખાવી शाय ? अनी साथै नहीं.
२३७ स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् ।
प्रत्यक्षं प्रशमसुखं, न परवशं न च व्ययप्राप्तम् ॥३९॥ સ્વર્ગના સુખો દેખાતા નથી. મોક્ષસુખ તો અત્યંત પરોક્ષ छे. पए प्रशमनुं सुख तो (स्वानुभवथी) प्रत्यक्ष छे, स्वाधीन छे અને અખંડ છે.
२३८ निर्जितमदमदनानां, वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशानाम्, इहैव मोक्षः सुविहितानाम् ॥४०॥
Loading... Page Navigation 1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135