________________
પ્રશમરતિ સૂક્તરત્નમંજૂષા
२३५ स्वगुणाभ्यासरतमतेः, परवृत्तान्तान्धमूकबधिरस्य । मदमदनमोहमत्सर- रोषविषादैरधृष्यस्य ॥३७॥
43
આત્મગુણોના અભ્યાસમાં મગ્ન બુદ્ધિવાળા, બીજાની वात भाटे सांधणा- मूंगा - जडेरा, अभिमान - अभवासना-भोहईर्ष्या-द्रोध अने शोऽथी अभ्य.......
२३६ प्रशमाव्याबाधसुखाभिकाङ्क्षिणः,
सुस्थितस्य सद्धर्मे ।
तस्य किमौपम्यं स्यात्,
सदेवमनुजेऽपि लोकेऽस्मिन् ? ॥३८॥
પ્રશમના અખંડ સુખને ઇચ્છનાર, સદ્ધર્મમાં નિશ્ચલ એવા સાધુને આ દેવલોક અને મનુષ્યલોકમાં કોની સાથે સરખાવી शाय ? अनी साथै नहीं.
२३७ स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् ।
प्रत्यक्षं प्रशमसुखं, न परवशं न च व्ययप्राप्तम् ॥३९॥ સ્વર્ગના સુખો દેખાતા નથી. મોક્ષસુખ તો અત્યંત પરોક્ષ छे. पए प्रशमनुं सुख तो (स्वानुभवथी) प्रत्यक्ष छे, स्वाधीन छे અને અખંડ છે.
२३८ निर्जितमदमदनानां, वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशानाम्, इहैव मोक्षः सुविहितानाम् ॥४०॥