Book Title: Sukta Ratna Manjusha Part 06 Shant Sudharas Prashamrati Adhyatma Kalpdrum
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar
View full book text ________________
પ્રશમરતિ સૂક્તરત્નમંજૂષા
૧
- जर भावना
१५१ इष्टजनसंप्रयोगर्द्धि-विषयसुखसम्पदस्तथाऽऽरोग्यम् । देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि ॥६३॥ ईष्टनो संयोग, ऋद्धि, इन्द्रियना विषयसुमो, संपत्ति, आरोग्य, शरीर, यौवन जने आयुष्य आ जघु अनित्य - नाशवंत छे.
१५२ जन्मजरामरणभयैः, अभिद्रुते व्याधिवेदनाग्रस्ते ।
जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥६४॥
જન્મ-જરા-મરણથી પીડિત, રોગોની વેદનાથી ગ્રસ્ત એવા આ લોકમાં જિનવચન સિવાય ક્યાંય શરણ મળે તેમ નથી. १५३ एकस्य जन्ममरणे, गतयश्च शुभाशुभा भवावर्ते ।
तस्मादाकालिकहितम्, एकेनैवात्मनः कार्यम् ॥६५॥ સંસારના પરિભ્રમણમાં જન્મ, મરણ, શુભ અને અશુભ ગતિ; એકલાની જ થાય છે. એટલે આત્માનું કાયમી હિત खेडला (पोते ) ४री से.
१५४ अन्योऽहं स्वजनात् परिजनाच्च,
विभवात् शरीरकाच्चेति ।
यस्य नियता मतिरियं,
न बाधते तं हि शोककलिः ॥ ६६ ॥
Loading... Page Navigation 1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135