________________
પ્રશમરતિ સૂક્તરત્નમંજૂષા
૧
- जर भावना
१५१ इष्टजनसंप्रयोगर्द्धि-विषयसुखसम्पदस्तथाऽऽरोग्यम् । देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि ॥६३॥ ईष्टनो संयोग, ऋद्धि, इन्द्रियना विषयसुमो, संपत्ति, आरोग्य, शरीर, यौवन जने आयुष्य आ जघु अनित्य - नाशवंत छे.
१५२ जन्मजरामरणभयैः, अभिद्रुते व्याधिवेदनाग्रस्ते ।
जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥६४॥
જન્મ-જરા-મરણથી પીડિત, રોગોની વેદનાથી ગ્રસ્ત એવા આ લોકમાં જિનવચન સિવાય ક્યાંય શરણ મળે તેમ નથી. १५३ एकस्य जन्ममरणे, गतयश्च शुभाशुभा भवावर्ते ।
तस्मादाकालिकहितम्, एकेनैवात्मनः कार्यम् ॥६५॥ સંસારના પરિભ્રમણમાં જન્મ, મરણ, શુભ અને અશુભ ગતિ; એકલાની જ થાય છે. એટલે આત્માનું કાયમી હિત खेडला (पोते ) ४री से.
१५४ अन्योऽहं स्वजनात् परिजनाच्च,
विभवात् शरीरकाच्चेति ।
यस्य नियता मतिरियं,
न बाधते तं हि शोककलिः ॥ ६६ ॥