Book Title: Subhadra Charitram Author(s): Shubhshil Gani Publisher: Hiralal Hansraj Pandit View full book textPage 8
________________ सुभद्रा AR // 6 // // 6 // +CriॐॐM- त्तस्य चक्षुषि स्थास्यति, तदास्य चक्षुर्गमिष्यत्येव. इति विचार्य तया सुभद्राया यतनापूर्वक लाघवेन | चरित्रं निजजिह्वया तस्य मुनेनेत्रात् तृणं कर्षितं, तदैवं कुर्वत्याश्च तस्या भालस्थमाईकुंकुमतिलकं तस्य मुने. ललाटे लग्नं. स मुनिस्तु भिक्षां गृहीत्वा ततो निःसृतः. तदा कुंकुमतिलकांकितं मुनिभालं निरीक्ष्य छिद्रान्वेषणपरा तस्याः सुभद्रायाः श्वश्रूः साक्षाध्यंतरीव निजभुजावुल्लालयंतो महता स्वरेण पूस्कारं कुर्वती | पारिवेश्मिकजनान् मेलयामास, निजपुत्रं बुद्धदासमपि तत्र समाहूग तं तिलकांकितं मुनि दर्शयामास. एवं सा तां सुभद्रां विगोपयंती निजतनयं प्राह, वत्स ! इदं तव वध्या दुराचारं विलोकय ? नूनमियं | मुधैव निजात्मानं जैनधर्मपरं प्रकटयंती त्वां विप्रतार्यानेन साधुना सह विषयसेवनं करोति. इतस्तत्र | सर्वमपि कुटुंब मिलितं, वधूचेष्टितं च विलोक्य कुटुंबजनाः प्राचुः, नूनभियं वधूः सुभद्रा स्वैरिणी कुलटैव विद्यते, अनयात्मनः कुलं कलंकितं. एवं कुटुंबादिजनप्रोक्तानि वाक्यानि निशम्य विलक्षीभूनो बुद्वदासोऽपि तस्यां विरक्तो जातः, एवं कुटुंबादिपारिवेश्मिकजनैर्निजभा च विडंब्यमाना, तिरस्कृता च सुभद्रा दध्यो, अहो ! सांप्रतं मम पूर्वकृतं किमपि दुष्कृतं प्रकटीभूतं ! यदिदं धर्मकार्य कुर्वत्या ममोपरि है। R2-2 - 2:Page Navigation
1 ... 6 7 8 9 10 11 12 13 14