Book Title: Subhadra Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
View full book text
________________ चरित्रं // 10 // सुभद्रा / / स्मयं नृपादिपौरब्रजेश्च निरीक्ष्यमाणा कूपोपकंठं प्राप्ता. ततस्तया पंचपरमेष्टिनमस्कारं स्मृत्वा, शासनदेवीं पाच हृदये ध्यात्वा, आमसूत्रतंतुभिश्चालिनी वध्वा कूपे च निःक्षिप्य ततो जलमाकर्षितं. तदा न च सू15 तंतवस्त्रुटिताः, न च चालिन्या बिंदुमात्रमपि जलं गलितं. राजादयः सर्वलोकाश्चाश्चर्यशंकुना कोलि ता इव स्तंभीभूता विस्फारितनयना विलोकमाना एव तत्र स्थिताः. तस्याः श्वश्रूरपि विलक्षीभृय श्यामानना तत्सर्व विलोकयामास. ततो जलभृतां तां चालिनी निजहस्ते धृत्वा नरनारीगणेः परिवृता, सुवासिनीभिर्गीयमानगुणा सा सुभद्रा पुरप्रतोलीप्रति चचाल. तत्रागत्य स्मृतपंचनमस्कारासौ तच्चालिनीतोंज. लिना जलमादाय यावत् प्रतोलीकपाटानाच्छोटयति, तावत्तूर्णमेव द्वावपि कपाटो स्वयमेव ताटकृत्योद्घ| टितौ, प्रहृष्टैः पौरगणैश्च जयजयारावपूर्वकं तंडुलपुष्पादिभिः सा वर्धापिता. अथैवं तया महासत्या सुभद्रया प्रतोलीत्रयकपाटास्तथैव विधिनोद्घाटिताः, ततो गगनांगणस्थितया शासनदेव्या प्रकटीभृय नृपादिपौरसमक्षं सुभद्रायै प्रोक्तं, भो वत्से ! अथेवंविधा या काचित् सतीत्वगर्वमंडिता ललना भविष्यति, सा चतुर्थीप्रतोलिकपाटावुद्घाटयतु, परमद्यापि कयापि तो कपाटावनुद्घाटितावेव तत्पुरे दृश्येते. तत ॐॐॐEXes + -- -

Page Navigation
1 ... 10 11 12 13 14