________________
Self Control: The Vital Aspect of Ascetic Life : 57 67. Dasaveāliyam, cūlikā, 2.14, p. 523. 68. manavayakäyasu, samvude ya je sa bhikkhū. Dasaveāliyam - 10.7 69. jaya joge nirumbhittā śailesim padivajjai
taya kammam khavittāṇam siddhim gacchai nirao. Dasa. 4.24. 70. Pravacana sāra of Kundakunda, with the Prakrit text Sanskrit
commentaries of Amộtacandra and Jayasena , Hindi commentary of Panda Hemraja, with an English translation of the text, a topical Index and the text with various readings etc. by A.N. Upadhye, The Paramshrut Prabhavak Mandal, Shrimad Rajchandra Ashrama,
Agas, 184, 3.38, p.300. 71. devadvijaguruprājña, pūjanam saucamārjavam,
brahmacaryam ahimsă ca, śūriram tapa ucyate.
Bhagvat Gītā - As It Is. 17.14. p. 764. 72. anudvegakaram vākyam, satyampriyahitam ca yat,
svädhyāyabhyāsanam caiva, vānmayam tapa uchyate.
Bhagvat Gitä - As It Is - 17.15. 73. manaḥ prasādaḥsaumyatvam maunamātmāvinigrahaḥ
bhäva samsuddhirityetat, tapo mānasmucyate. Bhagvat Gita - 17.16