Book Title: Soul Science Part 02
Author(s): Parasmal Agrawal
Publisher: Kundakunda Gyanpith

View full book text
Previous | Next

Page 175
________________ 138 Soul Science : Samayasara by Jain Acarya Kundakunda Kārmika bondage. In Ātmakhyāti also, Ācārya Amrtacandra has explicitly emphasized over such focus of Ācārya Kundakunda. अज्झवसिदेण बंधो सत्ते मारेउ मा व मारेउ । एसो बंधसमासो जीवाणं णिच्छयणयस्स ।।262।। एवमलिए अदत्ते अबंभचेरे परिग्गहे चेव । कीरदि अज्झवसाणं जं तेण दु बज्झदे पावं ।।263।। तह वि य सच्चे दत्ते बंभे अपरिग्गहत्तणे चेव। कीरदि अज्झवसाणं जं तेण दु बज्झदे पुण्णं ।।264।। वत्थु पडुच्च जं पुण अज्झवसाणं तु होदि जीवाणं । ण य वत्थुदो दु बंधो अज्झवसाणेण बंधोत्थि ।।265।। Ajjhavasideņa bandho satte māreu mā va māreu. Eso Bandhasamāso jivānam nicchayanayassa. ||262|| Evamalie adatte abambhacere pariggahe ceva. Kīradi ajj havasānam jam tena du bajjhade pāvam. ||263||| Taha vi ya sacche datte bambhe apariggahattane ceva. Kīradi ajjhavasānam jam tena du bajjhade punnam. ||264|| Vatthum paducca jam puņa ajjhavasāņam tu hodi jīvānam. Na ya vatthudo du bandho ajjhavasānena bandhotthi. ||265|| अध्यवसितेन बंधः सत्त्वान् मारयतु मा वा मारयतु । एष बंधसमासो जीवानां निश्चयनयस्य ।। 262।। एवमलीकेऽदत्तेऽब्रह्मचर्ये परिग्रहे चैव । क्रियतेऽध्यवसानं यत्तेन तु बध्यते पापम् ।।263।। तथापि च सत्ये दत्ते ब्रह्मणि अपरिग्रहत्वे चैव। क्रियतेऽध्यवसानं यत्तेन तु बध्यते पुण्यम् ।।264।। वस्तु प्रतीत्य यत्पुनरध्यवसानं तु भवति जीवानाम् । न च वस्तुतस्तु बन्धोऽध्यवसानेन बन्धोऽस्ति ।।265।। Whether one kills or does not kill other living beings, the bondage is due to Adhyavasāna. This is the essence of the theory

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224