Book Title: Some Aspects of Kaumudimitranand
Author(s): V M Kulkarni
Publisher: ZZ_Anusandhan

Previous | Next

Page 13
________________ अनुसंधान-१७•87 वीरेषु गणनां पूर्वं परमर्हन्ति योषितः । यास्तृणायाभिमन्यन्ते प्राणान् प्रेमान्धचेतसः || -४.४, पृ.४२ भमंति दुहिआओ । तहवि महिलाण पिम्मं दइयम्मि न सयणवग्गमि ॥ (देशं व्रजन्ति विषमं सहन्ते दुःखं ( ? ) भ्राम्यन्ति दुःखिताः । तथापि महिलानां प्रेम दयिते न स्वजनवर्गे ॥ ) - ४.५, पृ.४२ मा विषीद कृतं बाष्पैः फलं मर्षय कर्मणाम् । सत्यं विषादशोकाभ्यां न दैवं परिवर्तते ॥ - ४.१७, पृ. ५० १२. समुद्रे पतितस्यापि क्षिप्तस्यापि नभस्तलात् । पुनः संपद्यते लक्ष्मीर्यदि प्राणैर्न मुच्यते ॥ -६.१, पृ.६३ १३. अभिमुखवर्तिनि वेधसि पुण्यगुणवर्जितानि सर्वाणि । द्वीपान्तरस्थितान्यपि पुरः धावन्ति वस्तूनि ॥ - ६.४, पृ.६५ संपत्तिर्वा विपत्तिर्वा रोहन्ती दैवमीक्षते । १०. देसं वयंसि विसमं सर्हति णिव्वं (?) ११. १४. एवमप्यर्थितान्येषु पुंसां क्लैब्याय केवलम् ॥ -६.७, पृ.६७ १५. निष्कांक्षमुपकारोऽपि विश्वोत्तीर्णा सतां क्रिया । १६. अप्रकारास्तु यस्तस्य तत्र ब्रह्मापि मन्थः ॥ - ६.८, पृ.६७ पञ्चषाः सन्ते ते केचिदुपकर्तुं स्फुरन्ति ये । ये स्मरन्त्युपकारस्य तैस्तु वन्ध्या वसुन्धरा ॥ - ६.९, पृ.६७ १७. दैवादुपस्थिते मृत्यौ क्षीणसर्वप्रतिक्रिये । तथा कथञ्चिन्मर्तव्यं न मर्तव्यं यथा पुनः ॥ ६.१६, पृ.७३ अपत्यजीवितस्यार्थे प्राणानपि जहाति या । १८. त्यजन्ति तामपि कूरा मातरं दारहेतवे ॥ - ७.७, पृ.८३ १९. विसंवदतु वा मा वा शकुनं फलकर्मणि । तथापि प्रथमं चेतो वैमनस्यमुपाश्नुते ॥ - ८.४, पृ.९० २०. परस्य शर्मणः सत्यं प्रत्यूहो हरिणीदृशः । भवेऽपि तद्यदि क्वापि तदा वा एव हेतवः ॥ - ८.१०, पृ.९४ २१. सरसिजनवनमपबन्धं दिशो वितमसो दृशः प्रकटभावाः । अवतरति नभोमित्रे वसुधायां कस्य नानन्दः ॥ - ९.१, पृ.९९ २२. जनुषान्धा न पश्यन्ति भावान् केवलमैहिकान् । ऐहिकामुष्मिकान्कामकामलान्धाः पुनर्जनाः ॥ - ९.३, पृ.१०० २३. विरलविपदां कथञ्चिद्विपदो हर्तुं समीहते लोकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19