Book Title: Some Aspects of Kaumudimitranand
Author(s): V M Kulkarni
Publisher: ZZ_Anusandhan

Previous | Next

Page 12
________________ अनुसंधान-१७.86 Note : this line reminds one of Kalidasa's beautiful arthāntaranyāsa; । किमिव मधुराणां मण्डनं नाकृतीनाम् । Sakuntala I.20.d 3.For embodied beings nothing is dearer than their own life. (6.5, Ist half) "कौमुदीमित्राणन्द-प्रकरणान्तर्गतानि महाकविरामचन्द्रस्य सुभाषितानि खणदिट्ठजणनिमित्तं बंधुअणं परिचिअं हिअकरं च । मिल्लंतीणं महिलाण मुणइजइ माणसं बंभो ॥ (क्षणदृष्टजननिमित्तं बन्धुजनं परिचितं हितकरं च । मुञ्चतीनां महिलानां जानाति यदि मानसं ब्रह्मा ।) -३.३, पृ.२७ काणं पि अंगलट्ठी भूसिज्जइ भूसणेहि तरुणीणं । भूसिज्जइ उण काणं पि भूसणं अंगलट्ठीए ॥ (कासामपि अङ्गयष्टिः भूष्यते भूषणैः तरुणीनाम् । भूष्यते पुनः कासामपि भूषणं अङ्गयष्टिना ॥) - ३.६, पृ.२८ एसो सो (पा.भे.अणुराओ)च्चिअ दइएसु घडइ सोहग्ग-चंगिम-गुणाई । चंदो च्चिअ जणइ वाणीसु(?मणीसु) कढिणबंधिसु(?बंधेसु) सलिलाइं ॥ (एष स (पा.भे.अनुराग) एव दयितेषु घटयति सौभाग्य-चंगिमगुणान् । चन्द्र एव जनयति मणीषु कठिनबन्धेषु सलिलानि ॥) -३.९, पृ.३० स्नुहोगवार्कदुग्धानां दृश्यं यदपि नान्तरम् । तथाप्यास्वादपार्थक्यं जिह्वाऽऽख्याति पटीयसी ॥ -३.१२, पृ.३३ ५. दइएहि चेअ परंमुहेहि मयणग्गिभिभलमणाओ । कारिजंते कुलबालिआउ गहिलाई कज्जाई ॥ (दयितैः चैव/एव पराड्मुखैर्मदनाग्निविह्वलमनसः । कार्यन्ते कुलबालिका ग्रथिलानि/ग्रहिलानि कार्याणि ॥) -३.१५, पृ.३७ अल्पत्वं च महत्त्वं च वस्तुनोऽर्थित्वमीक्षते । कव्ये तरक्षुः श्रद्धालुन कव्ये त्रिदशां पतिः ॥ -३.१८, पृ.३७ अस्ताद्रिमाश्रयन्तं प्रदोषसंहतसमस्तवसुसारम् । वोढारं कुलवनितेव मित्रमनुसरति दिनलक्ष्मीः ॥ -३.२२, पृ.२९ खणमित्तदिट्ठपिअयणपिम्मभरुभिभलाओ महिलाओ । चिरपरिचिए वि मिलंति बंधवे एस किर पगिदि । (क्षणमात्रदृष्टप्रियजनप्रेमभरोविह्वला महिला: । चिरपरिचितानपि मुञ्चन्ति बान्धवानेषा किल प्रकृतिः ॥) -४.३. पृ.४२ ४. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19