Book Title: Sohanlalji Pradhanacharya
Author(s): Chandrashekhar Shastri
Publisher: Sohanlal Jain Granthmala
View full book text
________________
आचार्य श्री सोहनलाल जी महामुनेः
संक्षिप्त मितिवृत्तम्
वभूवाऽमृतवर्षीस:, शान्तो दान्तो दयानिधिः ।
आचार्य सोहनी देवः, जैनसिद्धान्तकोविदः ॥१॥ तपस्वी भिक्षुको धीरः प्रतापी तेजसां निधिः । ईभक्षुकोऽपि प्रभावेण रराज नृपसंनिभः ।।२।।
चरित्रं, परम ज्ञानं, तसो दर्शन मव्ययम् । त्रीणि रस्नानि संलेभे, मोक्षमार्गस्य कारणम् ।।३।।
सांवडियाला ग्रामे, स्यालकोटस्य संनिधौ । १६-६ , नन्दभूमिरसे जन्म माघकृष्णादिमे दिने ॥४॥
नन्दभू नेत्रनेत्रांके, मार्गशीर्षासिते दले। पञ्चम्यां चन्द्रवारे च, दीक्षा मेषोऽग्रहीच्छुभाम् ॥शा
गृहीत्वा पाचनीं दीक्षां, भिक्षा मेषोऽग्रहीन्मुनिः । चिचचार पृथिव्यां सः, जनतां भृश मुद्धरन् ॥६॥
मोहजाले नियतितान् , श्रावकानेष तापसः। उद्दधार वचोदीपैः, संसारध्वान्तनाशकैः ।।७।।

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473