Book Title: Siddhhem Shabdanushasan Laghuvrutti Vivran Part 03
Author(s): Mayurkalashreeji
Publisher: Labh Kanchan Lavanya Aradhan Bhuvan

Previous | Next

Page 304
________________ २८३ व्येषसूतपुत्रवृन्दारकम्, तस्य. (सभा. द.) विवेयन :- द्विके, द्वके = वे स्त्री. एषिका, एषका = मा स्त्री. मा बनेनी सापनि। एतद् न रुपीभवी . (भा-२ ४ नं५२303-3२५.) कुत्सिता सूता – सूतिका, सूतका = लिन्हित प्रसूता स्त्री. कृत्रिमः पुत्रः - पुत्रिका, पुत्रका = पोणे सीधेदी हरी. पुत्र - तनु... ७-3-२३ थी क प्रत्यय. पुत्रक - अजादेः २-४-१६ थी आप् प्रत्यय. पुत्रका मा सूत्रथी पुत्र न। अनी इ विस्ये. पुत्रिका, पुत्रका. . वृन्दम् अस्ति यस्याः सा - वृन्दारिका, वृन्दारका = मनोहर स्त्री. वृन्द - वृन्दादारकः ७-२-११ थी आरक प्रत्यय. वृन्द+आरक - समानानां... १-२-१ थी. अ आ = आ हीध. वृन्दारक - आत् २-४-१८ थी. आप् प्रत्यय. वृन्दारक+आप् - समानानां... १-२-१ थी अ आ = आ हीध. वृन्दारका – मा सूत्रथी क् नी पूर्वन अ नो इ वि .. वृन्दारिका, वृन्दारका. ઉપરના સૂત્રથી આ સૂત્ર પૃથફ કરવાથી આ૫ નાં સ્થાને થતાં રૂ નો અધિકાર નિવૃત્ત થયો છે. . वौ वर्तिका २-४-११० અર્થ – પક્ષી અર્થમાં વર્તતાં વર્તિા શબ્દનું રૂત્વ વિકલ્પ નિપાતન થાય છે. विवेयन :- वर्तते इति – वर्तिका, वर्तका = पक्षीविशेष. वृत् – णकतृचौ ५-१-४८ थी णक प्रत्यय. वृत्+णक – लघो... ४-3-४ थी गु.. व+णक - वर्तक - आत् २-४-१८ थी आप् प्रत्यय. वर्तक+आप् - समानानां... १-२-१ थी अ+आ = आ हीध.

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310