Book Title: Shreechandra Kevalino Ras Part 01
Author(s): Gyanvimalsuri
Publisher: Shurtgyan Prasarak Trust

View full book text
Previous | Next

Page 289
________________ ૨૮૦ શ્રીચંદ્ર કેવલીનો રાસ ઐવત ક્ષેત્રમાં તેહ શ્રીચંદ્ર નૃપ; સુખ લહ્યો ભરતમાં સાવધાનો. આપ સૂરિ શ્રીજ્ઞાનવિમલે એમ ભાખિયું; પૂર્ણ અધિકાર એ થયો ત્રીજો; શુદ્ધ ભાવે કરી ભવિય સુણો હિત ધરી; એહ સમ અવ૨ ૨સ નહીંય દૂજો. આ૬ यतः - जगद्धर्माधारं समसदुपयोगि स्थिरतनुर्लसत्सत्यासंतस्तदपि सुखसंतोषवशगं । ससंतोषः प्रेषद विषयविजयोपार्जितजयस्तपःसाध्यः सोपि प्रभवति तपौ वैभवमिदं ॥१॥ ॥ सर्व भजी गाथा ११७७ थई । इति श्रीचंद्रनृप संबंधप्रबंधे कुशस्थलनिर्गमन १ राक्षसनिग्रहण २ कुंडलपुरराज्यप्रापण ३ चंद्रलेखापाणिग्रहण ४ महेंद्रपुरगमन ५ सुलोचनालोचनपटुकरण ६ तस्करनिग्रह गुटिकांजनादिविशिष्टवस्तुप्रापण ७ प्रियंगुमंजरीविद्वद्गोष्ठिकथनपूर्वककरग्रहण ८ मदनपालमनोरथविफलीकरण ९ कांतिपुरोपवने प्रियंगुक्षीरनिर्झरण तत्पाणिग्रहण १० विद्याधरखड्गप्रापण तद्घातन ११ मदनापाणिग्रहण १२ साधुयुगलसमागमन १३ तद्दानप्रदीपन धर्मश्रवण सम्यक्त्वस्थिरीकरण १४ स्वर्णपुरुषाद्यनेकवस्तुप्रापण नवलक्षदेशराज्यलंभन कनकवती उद्वाहकरण १६ गुणचंद्रमिलणाद्यनेककौतुक प्रवासगमनचर्याया १७ आनंदमंदिरनाम्नि रासके श्रीज्ञानविमलसूरीश्वरविरचिते तृतीयोऽधिकारः संपूर्णः

Loading...

Page Navigation
1 ... 287 288 289 290