________________
૨૮૦
શ્રીચંદ્ર કેવલીનો રાસ
ઐવત ક્ષેત્રમાં તેહ શ્રીચંદ્ર નૃપ; સુખ લહ્યો ભરતમાં સાવધાનો. આપ
સૂરિ શ્રીજ્ઞાનવિમલે એમ ભાખિયું; પૂર્ણ અધિકાર એ થયો ત્રીજો; શુદ્ધ ભાવે કરી ભવિય સુણો હિત ધરી; એહ સમ અવ૨ ૨સ નહીંય દૂજો. આ૬
यतः - जगद्धर्माधारं समसदुपयोगि स्थिरतनुर्लसत्सत्यासंतस्तदपि सुखसंतोषवशगं । ससंतोषः प्रेषद विषयविजयोपार्जितजयस्तपःसाध्यः सोपि प्रभवति तपौ वैभवमिदं ॥१॥
॥ सर्व भजी गाथा ११७७ थई ।
इति श्रीचंद्रनृप संबंधप्रबंधे कुशस्थलनिर्गमन १ राक्षसनिग्रहण २ कुंडलपुरराज्यप्रापण ३ चंद्रलेखापाणिग्रहण ४ महेंद्रपुरगमन ५ सुलोचनालोचनपटुकरण ६ तस्करनिग्रह गुटिकांजनादिविशिष्टवस्तुप्रापण ७ प्रियंगुमंजरीविद्वद्गोष्ठिकथनपूर्वककरग्रहण ८ मदनपालमनोरथविफलीकरण ९ कांतिपुरोपवने प्रियंगुक्षीरनिर्झरण तत्पाणिग्रहण १०
विद्याधरखड्गप्रापण तद्घातन ११ मदनापाणिग्रहण १२ साधुयुगलसमागमन १३ तद्दानप्रदीपन धर्मश्रवण सम्यक्त्वस्थिरीकरण १४
स्वर्णपुरुषाद्यनेकवस्तुप्रापण नवलक्षदेशराज्यलंभन कनकवती उद्वाहकरण १६ गुणचंद्रमिलणाद्यनेककौतुक प्रवासगमनचर्याया १७ आनंदमंदिरनाम्नि रासके श्रीज्ञानविमलसूरीश्वरविरचिते तृतीयोऽधिकारः संपूर्णः