Book Title: Shravakachar of Vasunandini
Author(s): Signe Kirde
Publisher: Signe Kirde

Previous | Next

Page 173
________________ 8.1 Śrāvakâcāra (57-205) 8 APPENDICES etāvatā vinâpy esa śrāvako nâsti (Panca-dhyāyi 725), (cited with 205 in Sr M) tatra mula-gunas castau gļhiņām (Panca-dhyāyi 723), (cited with 205 in Sr M) nisargād vā kulämnāyād āyātās te (Pañca-dhyāyi 724), (cited with 205 in Śr M) madya-māmsa-madhu-tyāgi tyaktôdumbara(Panca-dhyāyi 726), (cited with 205 in Śr M) Pañca-vimsatikā of Padmanandin bhavanam idam akirttes caurya-vesyâdi sarva(Pañca-vimsatikā 1.117), (cited with 69 in Śr M) tyajyam māmsam ca madyam ca madhu(Pañca-vimsatikā VI.23), (cited with 205 in Sr M) Pañcâsti-kāya of Kundakunda kheni puvva-nibaddhe gadi-name (Pancastikāya 126), XIV Puruşartha-siddhy-upāya of Amrtacandra artha nama ya ete prānā ete (Puruşârtha-siddhy-upāya 103), (cited with 111 in Śr M) madyam māmsam kşaudram pañcôdumbara(Puruşartha-siddhy-upāya 61), (cited with 205 in Śr M) madhu-sakalam api prāyo madhu-kara(Puruşârtha-siddhy-upāya 69), (cited with 84 in Śr M) svayam eva vigalitam yo grhņiyad (Puruşârtha-siddhy-upāya 70), (cited with 84 in Sr M) Bhāva-prābhrta of Kundakunda sisu-kāle ya ayāṇe asui(Bhāva-prābhrta 41), (cited with 185 in Śr M) Bhāva-samgraha of Devasena samkâi-dosa-rahiyam nissadmkai-guna(Bhāva-samgraha 279), (57) samveyo nivveo nimdā garahā (Bhāva-samgraha 263), (57) 155

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187