Book Title: Shravak Dharm Vidhan
Author(s): Shubhankarvijay
Publisher: Zaverchand Ramaji Zaveri
View full book text
________________
૩૫૨
શ્રાવકધર્મ વિધાન
शुभङ्करेण श्राद्धानां हिताय व्रतकाविणाम् । सूरिपुरन्दरश्रीमद्- हरिभद्रमुनीश्वरैः गुम्फिते जीवजातानां जीवातुकल्पपुस्तके । नाम्ना पञ्चाशके शास्त्रे, विधिरत्नमहोदधौ ॥६॥ श्राद्धधर्मविधानाख्यं धूर्यपश्चाशकस्य नु । कृतं विवरणं चारु, गुरूणां कृपया सताम्
॥७॥ सहस्रद्वयपश्चाब्दे वैक्रमीये च गच्छति । माघस्य पूर्णिमायां तत् पूर्ण जीयाद् ध्रुवं चिरम् ॥८॥
॥ इति सूरिपुरन्दर-सुगृहीतनामधेय-पूज्यपाद-आचार्यमहाराज-श्रीहरिभद्रसूरीश्वर-विरचितश्रीश्रावकर्धमविधानात्मक-प्रथम
पंचाशकविवरणं समाप्तम् ॥

Page Navigation
1 ... 377 378 379 380