Book Title: Shastravartta Samucchaya Part 5 6
Author(s): Haribhadrasuri, Badrinath Shukla
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 229
________________ [ शास्त्रवार्ता स्त० ६ श्लो० ६२ अथ शास्त्रादेः प्राक्तनसमारोपक्षणादुत्तरसमारोपक्षण जननाऽसमर्थः क्षणः समुपजायत इति तनिवृत्तिः तर्हि बाघकाद् बाध्य निवृत्तिरपि तथैव संपत्स्यत इति न तन्निराकरणं युक्तम् । 'ईदृशं बाध्यत्वमेव फलतो नीलादिज्ञाने साध्यते' इति चेत् १ न प्रत्यक्षवाधात् । न हि द्विचन्द्रादिज्ञान इव सत्यनीलादिज्ञानेऽवतरति कस्यापि बाध इति । अथ द्विचन्द्रादों बाधोऽपि लोकाभिमत एव, तत्र लोकमंवृतिसिद्धं सच्चम् इति लोकानां सत्त्वाभिमानः, इति परमार्थतोsari तत्र शास्त्रेण ज्ञाप्यते । एवं च नीलादौ परमार्थाऽसच्चसाधने लोकवाध्यत्वाभावेऽपि न दोप:, 'प्रकाशस्य प्रकाशता' इत्यत्र लोकसिद्धस्यापि भेदस्य 'नीलादीनां स्वभाव :' इत्यत्र चाभेदस्य विचारासहत्वेन परमार्थतोऽसच्चादिति चेत् ? न, लोकसिद्धस्य माध्यस्य साधने लोकसिद्धस्य बाघस्य दोषत्वात्, अलौकिकस्य च साध्यस्याप्रसिद्धेः । परमार्थसत्त्वज्ञानं नास्त्येव नीलाद लोकानाम त्वमात्रमेव हि स्वानुभूयते तच्च न प्रकृतबाधकम् घटज्ञानेऽपि नीलघटाभावज्ञानवत् सवज्ञानेऽपि परमार्थसत्त्वाभावज्ञानोपपत्तेरिति चेत् ? तर्हि द्विचन्द्रादावप्यसत्त्वमात्रमनुभूयते, न तु परमार्थतोऽसच्चम् इति का साध्यसिद्धिः ९ । -- 7 किञ्च, सकलशून्यतापक्षस्य यथा स्वप्नेऽप्यप्रत्ययेन निरासः, तथा स्वच्छसंविदतिरिक्तशून्यतापक्षस्य द्रष्टव्यः, मध्यमक्षणस्थायिनः संविन्मात्रस्य कदाप्यनुपलम्भात्, स्वपरव्यवसायिन एवं ज्ञानस्य स्फुटमुपलम्भात् । न चानुपलब्धप्रत्ययेनोपलब्धप्रत्ययबाधा सुघटा, अतिप्रसङ्गात् । न चासत नीलाद्याकाराणां परिस्फुरणं न तु तुरङ्गभृङ्गादीनामित्यत्र बीजमस्ति । न च निर्धर्म के संविन्मात्रे क्षणिकत्वादिवमोऽपि घटते । इति वासनामात्रमेतत् परेषाम् | तस्माद् यथानुभव मेकानेकस्वरूपमेव वस्तु श्रद्धेयम्, तत्र विरोधस्य निरस्तत्वात् निरसिष्यमाणत्वाच्चेत्यवसेयम् ॥ ६२ ॥ 1 सौगत ! प्रणयिनी नितान्तं शून्यता तंव न मुञ्चति चित्तम् । प्राज्ञपदि न कश्चन हर्षस्तेन शून्यहृदयस्य तवास्ति ॥ १ ॥ मुग्धमाध्यमिक ! मध्यमसंवित् किं सता चत समाश्रयणीया । उत्तम सुविदितामिह चित्र तामानाप्य न हताश ! हतः किम् १ ॥ २ ॥ [ शास्त्रसार्थकता उपपत्ति का माध्यमिक प्रयास व्यर्थ है ] है fe यह कहा जाय कि "शास्त्ररचना की निरर्थकता नहीं हो सकती क्योंकि शास्त्र से, पूर्ववर्ती समारोपक्षण से उत्तरकालिकसमारोपक्षण के उत्पादन में असमर्थ क्षण की उत्पत्ति होती है । इस तत्त्वज्ञानात्मक क्षणकाल में पूर्ववर्ती समारोपक्षण का सजातीय समारोपक्षण परस्परविरुद्ध होने के कारण नहीं उत्पन्न हो पाता और इस क्षण से व्यवहित हो जाने से इस से इस क्षण के उत्तरकाल में भी समारोपक्षण की उत्पत्ति नहीं होती । इसप्रकार शास्त्र से समारोप की निवृसि सिद्ध होती है।" तो यह कहना भी वादी के अभिमत का साधक नहीं हो सकता क्योंकि उसी रीति २१४ 3 "

Loading...

Page Navigation
1 ... 227 228 229 230 231