Book Title: Sharda geet
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 1
________________ वा. यशोविजयप्रणीत शारदागीत सं. विजयशीलचन्द्रसूरि उपाध्याय श्रीयशोविजयजीनी एक गेय लघु स्तोत्र - रचना प्रस्तुत करतां आनन्द थाय छे. झूलणा छंदमां रचायेल आ गीत - रचना छे, जेमां माता शारदानी स्तुति थई छे. यशोविजयजीनो मुद्राक्षर 'ऐं' आना प्रारंभमां नथी, परंतु नवमा पद्यमां आवतु 'सुयश:' पद, कर्तानुं स्पष्ट सूचन करे छे. आठमा पद्यमां 'कान्ति विजयस्मृति' एवो नामनिर्देश छे, ते परथी आ गीत कान्तिविजयजी माटे रचायु होय एवी अटकळ थई शके. रचना पण प्रगल्भ छे. शारदागीतम् । प्रणमतानर्गलज्ञानसञ्जीविनीं बोधसंबोधितस्वीयपरिचारका भारतीं सारतरभक्तियुक्त्या । चारुकान्ति तमश्चारमुक्त्या ॥ १ ॥ प्रणम० वेदगर्भात्मजां गर्भितार्थस्फुर द्वत्तवृत्तस्तुताम्लानवृत्ताम् । मण्डपानीतकौशल्यनृत्ताम् ॥२॥ प्रणम० उद्यतान्तष्कृतिप्राज्ञमल्लानन यत्प्रसत्त्या सतां मण्डलीमध्यगोऽ Jain Education International साध्यविद्योमतैर्दुर्ग्रहः स्यात् । प्रोच्चवाग्मोहवृद्धीनिहन्यात् ॥ ३ ॥ प्रणम० शुभ्रपक्षाधिरोहिण्यघानि । स्पष्टबुद्धिश्छिनत्त्यंसलानि ॥४॥ प्रणम० २. विवर्णः । मानवो वर्णहीनोऽपि वयच्छ्रित चन्द्रिका धौतशृङ्गारतारद्युतिः हस्तकृतपुस्तका कच्छपीवादन १. अमतैः प्रतिपक्षैः मतैर्नयैश्चेति श्लेषः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2