________________
वा. यशोविजयप्रणीत शारदागीत
सं. विजयशीलचन्द्रसूरि
उपाध्याय श्रीयशोविजयजीनी एक गेय लघु स्तोत्र - रचना प्रस्तुत करतां आनन्द थाय छे. झूलणा छंदमां रचायेल आ गीत - रचना छे, जेमां माता शारदानी स्तुति थई छे. यशोविजयजीनो मुद्राक्षर 'ऐं' आना प्रारंभमां नथी, परंतु नवमा पद्यमां आवतु 'सुयश:' पद, कर्तानुं स्पष्ट सूचन करे छे. आठमा पद्यमां 'कान्ति विजयस्मृति' एवो नामनिर्देश छे, ते परथी आ गीत कान्तिविजयजी माटे रचायु होय एवी अटकळ थई शके. रचना पण प्रगल्भ छे.
शारदागीतम् ।
प्रणमतानर्गलज्ञानसञ्जीविनीं
बोधसंबोधितस्वीयपरिचारका
भारतीं सारतरभक्तियुक्त्या ।
चारुकान्ति तमश्चारमुक्त्या ॥ १ ॥ प्रणम०
वेदगर्भात्मजां गर्भितार्थस्फुर
द्वत्तवृत्तस्तुताम्लानवृत्ताम् ।
मण्डपानीतकौशल्यनृत्ताम् ॥२॥ प्रणम०
उद्यतान्तष्कृतिप्राज्ञमल्लानन
यत्प्रसत्त्या सतां मण्डलीमध्यगोऽ
Jain Education International
साध्यविद्योमतैर्दुर्ग्रहः स्यात् ।
प्रोच्चवाग्मोहवृद्धीनिहन्यात् ॥ ३ ॥ प्रणम०
शुभ्रपक्षाधिरोहिण्यघानि ।
स्पष्टबुद्धिश्छिनत्त्यंसलानि ॥४॥ प्रणम०
२. विवर्णः ।
मानवो वर्णहीनोऽपि वयच्छ्रित
चन्द्रिका धौतशृङ्गारतारद्युतिः
हस्तकृतपुस्तका कच्छपीवादन
१. अमतैः प्रतिपक्षैः मतैर्नयैश्चेति श्लेषः ।
For Private & Personal Use Only
www.jainelibrary.org