Book Title: Sharda geet Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 2
________________ अनुसंधान-१५ . 67 यां स्तुवन्त्यात्मनीनेच्छवोऽहनिशं स्वर्गुरुप्राग्रहरनाकिसंघाः / भालपट्टालधुव्याक्तरत्नच्छवि च्छाकामाङ्कशालब्धरंघाः / / 5 // प्रणम० मल्लिकास्त्रग्भरापारसद्वासना प्रीणिताल्यालिरालम्बिकीर्तिः / पूर्णचन्द्रानना प्रैष्यकृतमाननी वर्वृतीतीह या दिव्यमूर्तिः // 6 // प्रणम० वेदनं स्याद् यतस्तत्त्वमार्गस्ततः सत्क्रियातस्ततो मोक्षसम्पत् / सौरव्यमस्यामजयं यतस्तस्य तु कारणं केवला या निरापत् // 6 // प्रणम० इत्थमच्छीकृतिः कान्तिविजयस्मृतिः सारदा सारदा संचिनोतु / भूरिभाग्योदयोत्ताललीलाप्रदा सेवितुर्मोहनिद्रां धुनोतु // 8 // प्रणम० इदमष्टकं पठति यः प्रमना उषसि प्रसूतसुयशस्तनुजः / स गिरा गिरः सुरगुरुप्रतिभः सुधयेव तोषयति सूरिंगणान् // 9 // वास्तुतिः // ३.प्राप्तवेगाः / 4. अनपायि / Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2