Book Title: Shantinath Purana
Author(s): Asag Mahakavi, Hiralal Jain, A N Upadhye, Kailashchandra Shastri
Publisher: Lalchand Hirachand Doshi Solapur

View full book text
Previous | Next

Page 326
________________ । २८१] १२१६८१८६ १२|१३६/१६४ १६/११२/२४० १३/१६४/१८५ धीरःस्वपरसापेक्ष धुनी विमग्नसलिलां धृतराज्यभरः पुत्रः ध्यानाच्छिथिलगात्रेभ्यः ध्रियमाणः कलत्रस्य ध्वजः पुरः प्रवृत्तानां न न कवित्वाभिमानेन न कार्य युवयोः किञ्चित् नक्तं चन्द्र कराक्रान्त नगरं पौदनं यत्र न च प्रबलपङ्कान्तर् न जातु पीडयन्नम्बा न जिह्रति तथा लोकाद् न तथा निर्ववौ श्रान्तः न तदेवा करोत्कण्ठे न तवाविदितं किञ्चिद् न त्वं पात्रमिदं देयं नत्वा क्षेमङ्करं सम्राट नद्यवस्कन्द मालोक्य न नीतितत्त्वं संवित्या ननृते जयकेतुभिः पुरः नन्द्यावर्ते विमानेऽथ नन्दीश्वरमहं कृत्वा नन्नम्यमानः पप्रच्छ नपुंसकमपि स्वस्य नप्ता वज्रायुधस्यासीत् नभस्यसितपक्षस्य नभश्चराधिपस्त्राता नमतां मुकुटालोकः १३/१५६/१६५ । नमः'प्रभवते तुभ्यं १४/१६४२११ नयप्रमाणनिक्षेप ४२/७७ नरनारकतिर्यक्षु १२/८०/९५८ न रोदिति वियुक्तोऽपि ११/१३/१४७ नवाम्भोरुहकिज्जल्क १३/१०१/१८० न विद्याव्यवसायाद्या न शत्रुरभवत्तस्य ५/६/२ नाकनागः पुरारुह्य नाङ्गीकरोति यः कश्चित् ३/३०२८ नात्युद्रिक्तकषायत्वात् ७/२५/७५ नाधिगच्छति कार्यान्तं १४/१०/२०० नानाक्रीडासु तात्पर्य १३/७६/१७७ नानाविधायुधाभ्यास ६/५६/६५ नानाविधायुधानेक ११/११०/१४५ नानारत्नाकराक्रान्त २/६६/२१ नानामुक्ताप्रवालादि ७/१०/७४ नानार्थानथवा सिद्धान् १२३१/१५४ नानाविधलतासून १०/११४/१३१ नाना पत्रान्वितं भास्वद् १०७६/१२७ नानुमापि तमात्मान नान्यस्त्वमिव सदृष्टि २४३/१८ नान्दी प्रभृतितूर्याणि १६/२३०/२५३ नाम नाम प्रतिद्वारं /१६०६७ नाम्ना तस्य महादेवी ७२/७३ नार्यो यत्र स्वसौन्दर्य १०८२/१२८ नासत्पूर्वाश्च पूर्वा नो ६/५३/१.७ नाहमित्युदयन्बोधो ६/१०५११३ निकायेनाकिनां वेगाद् १३/६/१७६ निकीर्णमुपशल्येषु ८१७१६८ निगुह्य विजिगीषुत्वं ६/१०२/११२ । निघ्नानोऽप्यरिसंघात १११२६/१४६ १४/१२/१९२ १२/१६८/१६७ ४/१३/३७ ८/६०८८ २६/१४ १६/५८/२३५ ३/३/३३ ५८११५५ १/२१२ १३०५ १५/१०८/२२५ ६/६६/१०६ ३||३. ६/११३/११३ ६/१५१/११८ १३/१५०/१८४ १४/१७४/२१. १०६२/१२६ १६/१६२/२४७ ६/१२३/११५ १३.२.३/१८६ १५/१२/२१५ १४/१४६/२०६ ५/७७/५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344