Book Title: Shantinath Purana
Author(s): Asag Mahakavi, Hiralal Jain, A N Upadhye, Kailashchandra Shastri
Publisher: Lalchand Hirachand Doshi Solapur
View full book text
________________
३/१०/२५ १२/१३६/१६३
८/६४८६
बहुर्बहुविधक्षिप्रो बालक्रीडारसावेशे बालस्त्रीभीतवाक्यानि बाह्य कक्षा विभागस्थैः बाह्यस्थं यानमारुह्य बाह्याभ्यन्तर नैःसङ्गय बिभ्राणौ तौ परां लक्ष्मी ब्रूते स्मैति ततो वाक्यं बुधोऽपि बुधतां स्वस्य बोधिनोपशमेनापि
भक्तोप करणाभ्यां स्यात् भक्त्या तस्य जिनेश्वरस्य भक्त्या नत्वा तमीशानं भक्त्या लोकान्तिकर्नत्वा भक्त्या जिनागमाचार्य भक्ति परामविरतं भद्रभावा यशोभद्रा भद्र श्री विजयायतद् भर्तु राज्ञां प्रणामेन भर्तुः सप्रणयां दृष्टि भवदागमनस्यैतद् भवदागमनादस्मान् भवदागमनस्यास्य भवद्भिः किं बुधायात भवसन्तति विच्छेद भवेद्धर्मकथादीना भव्यानां मनसा साधु भव्यः पर्याप्तकः संज्ञी
[ २८६ ] १५/८०/२२१ । भानो समुद्यति प्रात ८३१८६ भावयामास भावज्ञः
४/४०/४० भाविनी सूचयामास १२/७७१५८ भासमानांशुवक्त्रेण
१/५/१० भास्वद् भूषण पद्मरागकिरण १०८९/१२६ भीतिमुज्झत शौण्डीयं १/८४|११ भीमाटव्यामपप्ताव
२/६७/२३ भुञ्जानो ऽनन्तवीर्योऽपि १३/११४१८१ भूतव्रत्यनुकम्पा च ११/१३२/१४७ भूत्वा दत्तस्तयोःसूनु
भूपान्दर्शयमानः स
भूपेन्द्रोऽपि समं भूपैर् १६३६/२३३ भूमृतां मुकुटा लोका ११/१५५/१४६ भूमिपान्प्रापुरुत्क्षिप्तः
१५/५/२१४ भूमेरुत्कील्य मानेभ्यः ११/०४/१४२ भूयते हि प्रकृत्यैव १२|१४३।१६४ भूयोभूयः प्रणम्येशं (प्र०) ३/२५६ भूषितायुद्धवंशस्य
८५०८७ भृङ्गाली वेष्टित रेजुश् ७/०१/७१ भेजे श्रीधर मानम्ये
२/३३/२० भेदा ज्ञानावृते: पञ्च १४/२७१४४ भेदौ सम्यक्त्वचारित्रे २/६६/२० । भोगान्निविंशतस्तस्य
भोगिवेष्टनमार्गेणा १४|१७७/२१० भ्रमन्त्यपि सुरावासान्
भ्रातरं च पुरोधाय १२/१२२/१६२ भ्राता संदर्शितो ऽप्यासीत् १६/१५३/२४४ | भ्रातृशोकं निगृह्यान्तः
१३/३६/१७४ | १२/११४११६१ मगधेषु जनान्तेषु
१२/१७०१६७
५/२७/५. ६/८६/६८ ६/११८/७१ १६|५०२३४ १०५०/१२५ १४/१६४/२०६ १३/१६७/१८८ १४८३१६६ १४/१३६/२०५
१४/७२/१९० ११/११३/१४५
१/७४/१० ११८ १३६ ६/४३/१०६ ८/१३३६५ १६/११/२३८ १५/१२१/२२७ १४२८/१९४
&|10|१११ १३/२८/१७२
६/५/६० १/०८/११ ६/१२.७१
८.१३१/९५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344