Book Title: Shantinath Purana
Author(s): Asag Mahakavi, Hiralal Jain, A N Upadhye, Kailashchandra Shastri
Publisher: Lalchand Hirachand Doshi Solapur
View full book text ________________
मुकुलीकृतहस्तान मुक्तालंकार संपन्नो मुखेभ्यो निर्गतैर्दू रं मुदे कुन्दलता नासीद् मुनयो यद्गुहावासा मुनि चरणरजोभिः. मुनीनां तिलको नित्यं मुनेः समाधिगुप्तस्य मुनेः पात्रतया तस्य मुनेर्दत्ताभिधानस्य मूर्छाखेदित मभ्येत्य मूलोत्तर गुणाभ्यां तु मृगेन्द्रः स्वं पुरो रूपं मृत्वा विद्युत्प्रभा नाम मृत्वा भूस्त्वं कुबेरस्य मेघाः सानुचरा यस्मिन् मेने तत्पदमालोक्य मेरु सानुविशालेन मेरौ पुष्यन्नमेरो तौ मोक्षार्थ वाङमयाभ्यास मोहान्धतमसेनान्धो मौल्यं तत्पुरवास्तव्य
[२८] १५/५५/२१६ यत्पृथक्त्ववितकं तत् १५/१६|२१५ यत्सुखायान्यसांनिध्यात् १४|१३८२०५ यत्सोधकुड्यसंक्रान्त ६५०१०७ यत्र धीरैः समर्यादैः
३९/२६ यत्र चारुपदन्यासा: (प्र) १/२५६ यत्र चन्द्रावदातेषु १२/१५५/१६५ यत्र रात्री विराजन्ते
यत्रासीत्कोकिलेष्वेव १०/80|१३० यत्रोपहार पद्मानि ११५/१४. यदङ्कष सौधान
५/३०/५१ यदभ्रङ्कषहान १६/३७/२३३
यदभ्यस्तमपि ज्ञानं ३/१२/२६ यदुत्पादव्ययध्रौव्य ६/२५/६२ यद्यस्याभिमतं किञ्चित् ६/११/६८ यद्देयं चक्रवर्तिभ्यः
यद्भुजोद्भुत दुर्वार १०/१३/१२१
यद्भाति सौधसंकीर्ण ७/८२/३३
यद्यतस्याः पतिर्भीरुर् ११/३६/१३६
यथाकालं षडावश्य १६/१५०/२४३
यथागमगतं सम्यक ८/१०७/१६
यथा गौरित्ययं शब्दो १२/३६/१५४
यथा साधु करोषीति
यथा तस्यारुचद्राज्यं १६.५४/२३५ यथा प्रावति पारायं . १६२/२३० यथादेशं समापय्य
२/२०१६ यथानुरूपं प्रकृती: १४/१३०२०४ | यथाभिराममाराम
२/२२/१६ | यथा प्रतिज्ञमेकेन ११४४|११७ यथेष्ट वाहना रूढ
१/३६/५ । यथोक्तं कृतकृत्येभ्यो
१६/१७३/२४६ १२/१०३/१६०
३/३५/२८ १३/२/१६८
९/१५/१०३ १३/१५/१७०
३/४१/२६ १३/१६/१७०
३/४० २६ ९/१३/१०२
३/३६/२८ १६/४३/२३४ १५/१३९/२२८
२/३४/१७ १४/१७६/२१.
११५२/७
३/३४/२८ २०५३/१२५ १२९१४५/१६४ १२/१५७१६५ १५/१०/२२५
१६/२६/२३२ १२/१२६१६३ १०/१२०/१३२ ८१३७/६५
१/७७१. १०/६६/१२६.
६४०/६४ १४/७६/१६६
३/९१/३४
यः कषायोदयात्तीव्रः यः कायवाङ्मनःकर्म यः कृत्याकृत्यपक्षक या प्राभूत्सूर्य कान्तेभ्यः यः सुसंवृत मन्त्रस्थः यत्त्वाप्यनात्मनात्मीये यत्प्रज्ञा तनुते नीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344