Book Title: Shantinath Charitram
Author(s): Amrutsuri, Abhaydevsuri
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे यदीयचिदर्शनमात्रसंभयान्मृगास्त्यजन्तीह गतिं स्वपाशवीम् / नरो न रोगाश्चितचित्तविप्लवाः, श्रिये स भूयाचरमोऽहतां सताम् // 5 // ददातु मङ्गं गणभृत् / स गौतमः, क्षमीश्वरो नेमिगुरूत्तमः पुनः / सरस्वती देवनदीव पावना, स वाचको मेघगणी च मेघवत् // 6 // चरित्रमत्रारचि येन नैषधीयपादपूर्तिक्रमभङ्गिभाजनम् / विधीयते तद्विवृत्तिविवेकिनां, विवेचनायायमृतेन सूरिणा // 7 // काव्यमिदं महाकाव्य, विदुषां सद्विनोददम् / वृत्या 'विद्वद्विनोदिन्या' भूयाद्यो लसद्रसम् // 8 // अथ तत्रभवतां साहित्यादिविविधवाइयविशारदानां समुपासितशारदानां शारदशशाङ्कवर्णानां सुवर्णसवर्णवर्णाङ्कनकुशलानामुत्तमवर्णाविर्भावानां श्रीमता महोपाध्यायानां मेघविजर्याजद्गणिवर्याणां सहृदयचेतश्चमत्कृतिसञ्जननं नयनाञ्जनमिव नैषधीयपादपूर्तिरूपं श्रीशान्तिनाथचरित्रमिदं पुरोवर्ति वरीवति / यकिल प्रसिद्धिं गतेष्वनेकेष्वपि शान्तिनाथमहाकाव्येषु सत्स्वपि सचेतसां विगलितवेद्यान्तरानन्दातिशयाधिगतये निबद्धं कामपि नैसर्गिकी मनोहारितामावहदिव दृश्यते / पादपूर्त्यादिबन्धपारवश्येन रसमयभावनासन्तानान्दोलनतः कचिव रसभङ्गकरीमभितः समापतन्ती लिष्टतां निसर्गसुन्दरेण चक्रिणो धर्मचक्रिणश्च श्रीशान्तिनाथस्य चरित्रेणैव सचेता दूरीकरिष्यतीति चेतसि समवधार्य, कार्यश्चेदमसामान्यमिति मत्वा शिष्टाचारपरम्पराप्राप्तामन्तरायविघटिकां परमात्मनः स्तुतिं प्रारभन्ते श्रियामिति श्रियामभिव्यक्तमनोऽनुरक्तता, विशालसालत्रितयश्रिया स्फुटा / तया बभासे स जगत्त्रयोविभु-र्बलत्प्रतापावलिकीर्तिमण्डलः // 1 // अन्वयः-( यस्मिन् ) विशालसालत्रितयश्रिया, श्रियाम् , अभिव्यक्तमनोऽनुरकरा, स्फुटा, ज्वलत्मतापावलिकीर्तिमण्डलः, सः, जगत्त्रयीविभुः, तया, बभासे // 1 // . वृत्तिः-( यस्मिन् भगवति-शान्तिनाथे ) विशालसालत्रितयषिया-त्रयोऽवयवा अन्येति त्रितयम्, विशालो-विस्तीर्णश्चासौ सालः-प्राकार:-विशालशालः, तस्य त्रितयम् विशालसालत्रितयम् / 'विशालं तु विशङ्कटम् / स्फारं वरिष्ठं विस्तीर्णम्', 6-65+66 / 'प्राकारो वरणः साले' 4-46 / इत्युभयत्राभिधानचिन्तामणिः / तस्य श्री:-शोभा विशालसालत्रितयश्रीस्तया तथा, 'शोभासम्पत्तिपमासु लक्ष्मीः श्रीरिव कथ्यते' इति यादवः / श्रियाम्-लक्ष्म्याम् / अभिव्यक्तमनोऽनुरक्तता-अनुरक्तता, अनुरागः, प्रकृतिजन्यबोधे प्रकारीभूतस्य भावप्रत्ययार्थत्वात् मनसो अन्तःकरणस्य अनुरक्तता मनोऽनुरक्तता, अभिव्यक्ता चासो मनोऽनुरक्तता, अभिव्यक्तमनोऽनुरक्तता स्फुटा-स्पष्टा / 'स्फुटे स्पष्टं प्रकाशं प्रकटोल्बणे' 6-103 /

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 388