Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput Author(s): A Mahadev Shastri, K Rangacharya Publisher: Government of Mysore View full book textPage 6
________________ आत्मबोधः विवेकचूडामणिः वाक्यवृत्तिः स्वात्मनिरूपणम् योगतारावळिः सर्ववेदान्तसिद्धान्तसारसंग्रहः ग्रन्थसूची. .. जीवन्मुक्ति: ब्रह्मणो लक्षणम् आत्मज्ञानफलम् आत्मबोधस्योपादेयत्वम् संसारस्य मिथ्यात्वम् स्थूलसूक्ष्मकारणोपाधयः पञ्चकोशादिभ्यः आत्मनो विवेकप्रकार: आत्मनोऽविकारित्वम् आत्मस्वरूपोपदेशः बुद्धयादिभिः आत्मनोऽज्ञेयत्वम् गुरुनमस्कारः नरजन्मप्रशंसा १. आत्मबोधविषयसूचिका. आत्मनः श्रवणम् आत्मनो मननप्रकारः आत्मनः ध्यानप्रकारः जीवात्मपरमात्मनोरैक्यम् २. विवेकचूडामणिविषयसूची. आत्मबोध एव मुक्ति हेतुः मुक्त्यर्थो यत्नाविशेषः .. ::::: ... :::: पत्रसं. १ ११ ८५ ९३ १०९. ११५ श्लोकसं. १-५ ६-११ १२-१४ १५–१८ १९-२३ २४ -२७ २८-२९ ३०-३१ ३२–३७ ३८–४४ ४५–४८ ४९-५३ ६४-६५ ६६-६८ - १०Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 230