Book Title: Shabda Sanskar
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________ डिसेम्बर 2010 37 प्र-परा-ऽप-समन्वय-निर्दुरभि-व्यधि-सूदति-नि-प्रति-पर्यपयः / उप-आङिति विंशतिरेष सखे ! उपसर्गगणः कथितः कविना // लज्जा-सत्ता-स्थिति-जागरणं वृद्धि-क्षय-भय-जीवित-मरणम् / शयन-क्रीडा-रुचि-दीप्त्यर्था धातव एते कर्मविहीनाः / / तथा कर्ता षड्विधः - स्वतन्त्रकर्ता / 1 / , हेतुकर्ता / 2 / , कर्मकर्ता / 3 / , उक्तकर्ता / 4 / , अनुक्तकर्ता / 5 / , उपयुज्यमानकर्ता / 6 / / तथा[हि] - गुरुः व्याख्यानं करोति, साधुः धर्मं करोति, लूयते केदारः स्वयमेव, उक्तानुक्तौ प्रसिद्धौ, नगरं दृश्यते // त्रिविधं कर्म - प्राप्यं - निर्वयं - [विकार्यं] च / ग्रामं याति, कटं करोति, काष्ठं दहति / करणं द्विधा - दात्रेण लुनाति - बाह्यकरणम् / ___ मनसा मेरुं याति - अभ्यन्तरकरणम् / सम्प्रदानं त्रिधा - प्रेरकं, अप्रेरकं, अनिराकृतं च / अपादानं द्विधा - चलं अचलं च / धावतोऽश्वात् पतति / वृक्षात् पर्णं पतितम् / अधिकरणं चतुर्धा - व्यापकम्, उपश्लेषकम्, सामीप्यकं, वै[ष]यिकम् / शरीरे ज्वरः, कटे आस्ते, नद्यां घोष, शस्तो वधान (शत्रौ अवधानम् ?) इति उगतीयं शब्दसंस्कार समाप्तः / ऋषिरूपालिखितम् / साधवी सवीरांपठनार्थम् // C/o. श्रीविजयनेमिसूरि स्वाध्यायमन्दिर 12, भगतबाग, शारदामन्दिर पासे, पालडी, अमदावाद-७

Page Navigation
1 ... 26 27 28