Book Title: Shabda Ratnakar
Author(s): Sadhusundar Gani, Hargovinddas Pandit, Bechardas Doshi
Publisher: Jain Shwetambar Sangh Rangun Varanasi

View full book text
Previous | Next

Page 15
________________ ( २ ) "खरतरमतपाथोराशिवृद्धौ मृगाङ्काः ।। यवनपतिसभायां ख्यापिताइन्मताज्ञाः । महतकुमतदपोंः पाठकाः साधुकीर्ति प्रवरसदभिधानाः सिंहतुल्या जयन्ति । तेषां शास्त्रसहस्रसारविदुषां शिष्येण शिक्षाभृता भक्तिस्थेन हि साधुसुन्दर इति प्रख्यातनाम्ना मया । ग्रन्थोऽयं विहितः कवीश्वरवचोबुद्ध्योक्तिरत्नाकरः स्वाऽन्येषां हितहेतवे बुधजनैमान्यश्चिरं नन्दतु।,, इति। ते च कांस्कान् ग्रन्धानग्रन्थिषत इत्यपि नावगतं संपूर्णमधुना, किन्तु तेषां ग्रन्थरत्नत्रयमुपलभ्यते साम्प्रतम्- एकस्त्वयं कोशः, उक्तित्नाकरः, स्वोपज्ञक्रियाकल्पलताख्यटीकानिष्टङ्कितो धातुरत्नाकर श्चेति । तेषु एकेनैवानेन कोशसमीक्षणेन तेषां शब्दशास्त्रपारगतत्वमवगम्यते एव सहृदयानामिति । सत्स्वपि नैकेषु कोशेषु नायमेषामायास आयासः; यतस्तैरत्र शब्दार्थभेदसंग्रहं विधाय सर्वेभ्योऽपि कोशेभ्योऽयमत्यरेचि, तत्तु सुस्पष्टमेव शब्दविदामिति अयं च कोशः षटकाण्ड्या व्यभाजि तैः-तत्र क्रमेण, प्रथमोऽहत्काण्डः, देवकाण्डः, मानवकाण्डः, तिर्यकाण्डः, नारककाण्डः सामान्यकाण्डश्चेति । कोशमिमं कृत्वा तैः परमकारुणिकैः कवयोऽत्यन्तमुपकृता इति । अस्य च शोधनानेहसि लिखितपुस्तकत्रयमुपालप्स्वहि ततस्तेषां पुस्तक. दातृणां महोपकारं मन्वानी तान् नामप्राहमुल्लिखावः ।। २ अस्मद्गुरू श्रीशास्त्रविशारदजैनाचार्याणां प्रतिद्वयं शुद्धं च, तयोरेकस्याः प्रान्ते "संवत् १७४८ फाल्गनकृष्ण १५ दिने श्रीवीकानेरमध्ये भटटारकङ्गमयुगप्रधान श्रीश्रीश्री १०८ श्रीजिनचन्द्रसूरिसूरीश्वराणां शिष्येण पण्डितनेमिसन्दरणालखि प्रतिरियम ॥ श्रीरस्तु । श्री" एवमल्लेखोऽस्ति । अन्यस्या अन्ते तु "सप्ताब्धिगोत्रगोत्राप्रमिते संवति संवति ।। ___ माघस्याद्याष्टमीघने श्रीविक्रमपुरे पुरे ॥ श्री. लिलिख एष सद्ग्रन्थो जयसुन्दरसाधुना । । इयं प्रतिः स्थिरा भूयात् यावञ्चन्द्रदिवाकरौ ॥" एका तु श्रीयुतनेमचन्द्रयतिवर्याणाम् , तदन्ते तु "संवत् १७५६ फाल्गुन शुक्ल ५ दिने श्रीमेडतायां लिपीचके अस्यान्ते चैकोऽकारादिशब्दानुक्रमोऽपि दत्तः । प्रतिस्थलं च टिप्पणेन सुस्पष्टनमपि कृतम् । जागरूकमनसा शोधितेऽप्यस्मिन ज्ञानावरणीयोद्भवाः स्खलनाः निरस्यन्तः सज्जनाः प हंसायिभ्यन्ते इति प्रार्थयेते हरगोविन्द-बेचरदासौ । "Aho Shrut Gyanam

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 226