Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya,
Publisher: Kallappa Bharamappa Nitbe
View full book text
________________
तत्त्वार्थसूत्राणामनुक्रमः .. सूत्राणि ५३ औपपादिकचरमोत्तमदेहासंख्येयवर्षायुषोनपवायुषः ११२ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे द्वितीयोऽध्यायः
__ अथ तृतीयोऽध्यायः १ रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभा भूमयो
घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः .... ११३ २ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशत___ सहस्राणि पञ्च चैव यथाक्रमम् .... ... ११४ ३ नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ११५ १ परस्परोदीरितदुःखाः ५ संक्लिष्टासुरोदीरितदुःखाश्च प्राक्कतुर्थ्याः ... ११६ ६ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा
सत्त्वानां परा स्थितिः .... ... ११७ ७ जम्बुद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः .... ११८ ८ द्विद्विविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः .... ११८ ९ तन्मध्ये मेरुनाभित्तो योजनशतसहस्रविष्कम्भो जम्बुदीपः
.... .... ११९ १० भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ११९ .. ११ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनील
रुक्मिशिखरिणो वर्षधरपर्वताः .... .... १२० १२ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः .... .... १२० १३ मणिविचित्रपार्था उपरि मूले च तुल्यविस्ताराः ... १२१ १४ पद्ममहापद्मतिगिंछकेसरिमहापुण्डरीकपुण्डरीका हूदा
स्तेषामपुरि
.... १२१

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 310