________________
तत्त्वार्थसूत्राणामनुक्रमः .. सूत्राणि ५३ औपपादिकचरमोत्तमदेहासंख्येयवर्षायुषोनपवायुषः ११२ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे द्वितीयोऽध्यायः
__ अथ तृतीयोऽध्यायः १ रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभा भूमयो
घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः .... ११३ २ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशत___ सहस्राणि पञ्च चैव यथाक्रमम् .... ... ११४ ३ नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ११५ १ परस्परोदीरितदुःखाः ५ संक्लिष्टासुरोदीरितदुःखाश्च प्राक्कतुर्थ्याः ... ११६ ६ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा
सत्त्वानां परा स्थितिः .... ... ११७ ७ जम्बुद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः .... ११८ ८ द्विद्विविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः .... ११८ ९ तन्मध्ये मेरुनाभित्तो योजनशतसहस्रविष्कम्भो जम्बुदीपः
.... .... ११९ १० भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ११९ .. ११ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनील
रुक्मिशिखरिणो वर्षधरपर्वताः .... .... १२० १२ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः .... .... १२० १३ मणिविचित्रपार्था उपरि मूले च तुल्यविस्ताराः ... १२१ १४ पद्ममहापद्मतिगिंछकेसरिमहापुण्डरीकपुण्डरीका हूदा
स्तेषामपुरि
.... १२१