SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्राणामनुक्रमः .. सूत्राणि ५३ औपपादिकचरमोत्तमदेहासंख्येयवर्षायुषोनपवायुषः ११२ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे द्वितीयोऽध्यायः __ अथ तृतीयोऽध्यायः १ रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभा भूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः .... ११३ २ तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशत___ सहस्राणि पञ्च चैव यथाक्रमम् .... ... ११४ ३ नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ११५ १ परस्परोदीरितदुःखाः ५ संक्लिष्टासुरोदीरितदुःखाश्च प्राक्कतुर्थ्याः ... ११६ ६ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः .... ... ११७ ७ जम्बुद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः .... ११८ ८ द्विद्विविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः .... ११८ ९ तन्मध्ये मेरुनाभित्तो योजनशतसहस्रविष्कम्भो जम्बुदीपः .... .... ११९ १० भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ११९ .. ११ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनील रुक्मिशिखरिणो वर्षधरपर्वताः .... .... १२० १२ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः .... .... १२० १३ मणिविचित्रपार्था उपरि मूले च तुल्यविस्ताराः ... १२१ १४ पद्ममहापद्मतिगिंछकेसरिमहापुण्डरीकपुण्डरीका हूदा स्तेषामपुरि .... १२१
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy