SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ सूत्राणि २९ एकसमयाऽविग्रहा ३० एकं द्वौ लीन्वाऽनाहारकः ३१ सम्मूर्च्छनगर्भेीपपादाज्जन्म तत्वार्थसूत्राणामनुक्रमः ३७ परम्परं सूक्ष्मम् ३८ प्रदेशतोऽसंख्येयगुणं प्राक्तैजसात् ४७ लब्धिप्रत्ययं च ४८ तैजसमपि .... .... ५१ न देवाः ५२ शेषास्त्रिवेदाः .... ३२ सचित्तशीत संवृताः सेतरा मिश्राश्चैकशस्तद्योनयः ३३ जरायुजाण्डजपोतानां गर्भः १०५ ३४ देवनारकाणामुपपादः ३५ शेषाणां सम्मूर्च्छनम् १०५ ३६ औदारिकवैक्रियिकाहार कतैजसकार्मणानि शरीराणि १०५ १०६ .... १०६ १०७ १०७ १०७ १०८ १०८ १०८ १०९ १०९ ११० ११० ११० १११ १११ १११ .... 0800 ३९ अनन्तगुणे परे ४० अप्रतिघाते ४१ अनादिसम्बन्धे च ४२ सर्वस्य .... ४३ तदादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्भ्यः ४४ निरुपभोगमन्त्यम् ४५ गर्भसम्मूर्च्छनजमाद्यम् ४६ औपपादिकं वैक्रियिकम् .... .... 08.00 .... 6000 10.8 0000 .... ४९ शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसँयतस्यैव ५० नारकसम्मूछिनो नपुंसकानि 6850 .... 0008 8098 .... .... ८००० 0200 .... ocee .... .... **** ........ 0003 .... .... 0800 ... .... .... .... 1000 9000 पृष्ठं १०२ १०२ १०२ 10.0 १०३ १०४
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy