________________
तत्त्वार्थसूत्राणामनुक्रमः
सूत्राणि
सच
...
0000
....
:
....
६ गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासँयतासिद्धलेश्या___श्चतुश्चतुस्व्यकैकैकैकषड्भेदाः .... . जीवभव्याभव्यत्वानि च ८ उपयोगो लक्षणम् ९ स द्विविधोऽष्ट चतुर्भेदः १० संसारिणो मुक्ताश्च - ११ समनस्कामनस्काः १२ संसारिणस्त्रसस्थावराः . १३ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः १४ द्वीन्द्रियादयस्त्रसाः १५ पञ्चेन्द्रियाणि १६ द्विविधानि १७ निर्वृत्त्युपकरणे द्रव्येन्द्रियम् १८ लब्ध्युपयोगी भावेन्द्रियम् १९ स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि २० स्पर्शरसगन्धवर्णशब्दास्तदर्थाः २१ श्रुतमनिन्द्रियस्य २२ वनस्पत्यन्तानामेकम् २३ कृमिपिपीलिकाश्रमरमनुष्यादीनामेकैकवृद्धानि २४ सज्ञिनः समनस्काः २५ विग्रहगतौ कर्मयोगः २६ अनुश्रेणि गतिः । २७ अविग्रहा जीवस्य - २८ विग्रहवती च संसारिणः प्राक्कतुर्थः ....
.
.
.
.