Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya,
Publisher: Kallappa Bharamappa Nitbe
View full book text
________________
तत्त्वार्थसूत्राणामनुक्रमः
सूत्राणि
२१ भवप्रत्ययोऽवधिदेवनारकाणाम् ... २२ क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् २३ ऋविपुलमती मनःपर्ययः .... २४ विशुध्धप्रतिपाताभ्यां तद्विशेषः .... २५ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः २६ मतिश्रुतयोनिबन्धो द्रव्येष्वसर्वपर्यायेषु २७ रूपिष्ववधेः . २८ तदनन्तभागे मनःपर्ययस्य . . ...... २९ सर्वद्रव्यपर्यायेषु केवलस्य .. ..... ३० एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः .... ३१ मतिश्रुतावधयो विपर्ययश्च ... .... .. ... ३२ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् .. .... ३३ नैगमसंग्रहव्यवहारर्नुसूत्रशब्दसमभिरूदैवम्भूता नयाः ७८
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे प्रथमोऽध्यायः ..
अथ द्वितीयोऽध्यायः . १ औपशमिकक्षायिको भावौ मिश्रश्च जीवस्य स्वतत्त्व
मौदयिकपारिणामिको च २ द्विनवाष्टादशैकविंशातित्रिभेदा यथाक्रमम् . .... ३ सम्यक्त्वचारित्रे ४ ज्ञानदर्शनदानलाभभोगोपमोगर्याणि च .. ५ ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्व. चारित्रसँयमासँयमाश्च. . .... .... ८६
....

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 310