Book Title: Sardipika and the Sarabodhini
Author(s): T S Nandi
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf

View full book text
Previous | Next

Page 5
________________ T. S. Nandi ( 30 ) अत्राकांक्षादिसामग्रीसाचिव्येनान्वयबोधाद- ( 30 ) अत्रान्वयबोधान्तरं पदजीवात्वनुसंधानदशानन्तरं पदजीव्यत्वेऽनुसन्धानदशायामेषामनुपकारित्व- यामेषामनुपकारित्वग्रह इति प्रतीतानुपपत्त्यार्थदोषकता ग्रह इति प्रतीत्यनुपपत्त्याऽर्थदोषना प्रतीत्यनुपपत्तावेव प्रतीत्यनुपपत्तावेव शब्ददोषतेति विभागः । ( P.268) शब्ददोषतेति विभागः । Gunaratna has almost borrowed the whole passage but for minor changes which make better reading. (31) Gunaratna at times refers to the Sa bo, and at times to the Bālacittānurañjani as : टीकान्तरे व्याख्या.... etc. Here it is the Sa. bo., from which Gunaratna has borrowed almost verbetim. - मार्गो रीतिः पन्थाश्च । परिमलं चमत्कारं सुखं च । प्रसादं सुव्यक्तं स्वच्छकान्तिश्च । घनो निबिडो मेघश्च । परिचिता अत्यन्ताभ्यस्ताः संबद्धाश्च । रुचयः अभिसन्धयः कान्तयश्च । महातां कवीनामादिन्यादीनाञ्च, तेषां द्वादशत्वात् । (P.268) 52 ( 31 ) टीकान्तरे व्याख्या सुबोधा यथामार्गे रीतिः पन्थान, अमृतानां असुधानां छ ( ज ) लानां च, रसः शृङ्गारादिर्माधुर्यं च सरस्वती वाणी नदी च, परिमलं चमत्कारं सुखं च प्रसादं झटित्यर्थप्रत्ययः स्वच्छकान्तिश्च घनो निबिडो मेघव, व्योमेव काव्यं, तदिव व्योम च, रुचय इच्छाकान्तयश्च महतां कवि (वी)नामादित्यानां च तेषां द्वादशत्वात् । 1 ( 32 ) 'अर्जुनार्जुनस (सा) त्यके' इत्युपक्रमेण पितृवधामर्षितस्याश्वत्थाम्नः इयमुक्तिः । कृत ( क ) नुमति (तृ) दृष्टी (ष्ट्र) ना (णा) मुत्तरोत्तरापराधलाघवेन क्रमादुपन्यासः । तत्र कर्ता अर्जुन: । स ( सा ) प्त (त्य ) किरनुमन्ता । अन्ये दृष्टारः । अत्रान्व(द्य) योर्बला (ल) वद् द्वेषेण शाब्दसं बुद्धिरन्येषां च बुद्धिस्यैव । ( 33 ) न नु (तु) हेत्वाकाङ्क्षायां वाक्यार्था (र्थ ) पर्यवसाने कथमयमर्थदोष इति चेन्न, पितृकर्तृकशस्त्रपरित्या - गो (ग) स्ये (स्यै) व हेतुत्वेनान्वयात् पित्राचरितकर्मणः पुत्रेण चरणीयत्वात् ब्राह्मणानुचितशस्त्रग्रहणस्यैव इत्थं पर्यवसिते वाक्यार्थेऽनन्तरं मम शोकेन पित्रा परित्यक्तं ममा (या ) ऽपि पितृशोकेन त्यक्त [ व्य] मिति पितृशोकस्यैव हेतुत्वमाकाङ्क्षितमिति तदनुपादानेन साकाङ्क्षता । ( 34 ) विवेकख्यातिः प्रकृतिपुरुषयोर्भेदावभासः । संप्रजा (ज्ञातः सविकल्पकः समाधिः, यत्रात्मा विषयान्तरं च भासते । अप्रसञ्जातं (असंप्रज्ञात) आत्मातिरिक्तविषया (य) ग्राही समाधिः । ( 35 ) अन्वयप्रतियोग्युपस्थापकानुपादान एवं न्यूनपदत्वात् । नो (ना) पि मावार्थाप्रतीतावश्यत्वमेवोचितं कुत इत्याकाङ्क्षानुवृत्तेः शाब्द [ बोध ] वैगुण्याच्छन्ददोषता यत्किञ्चिदेकोत्कृष्टधर्मवतोऽन्वयात् आलोकोत्कृष्टधर्मवतो - (ता) गु ( ग ) णा (ण) [नम ] नुचितमिति रूपेण वाक्यार्थो - पपत्तेः । Jain Education International (32) 'अर्जुनार्जुन सात्यके' इत्युपक्रमेण पितृवधामर्षितस्याश्वत्थाम्न इयमुक्तिः । कर्त्रनुमन्तृद्रष्टृणामुत्तरोत्तरापराधस्य लाघवेन क्रमादुपन्यासः । तत्र कर्ता अर्जुनः । सात्यकिरनुमन्ता । अन्ये द्रष्टारः । तत्राद्ययोर्बलवद्द्द्वेषेण शाब्दसंबुद्धिः अन्येषां बुद्धिस्यैव 1 (P.269) ( 33 ) न तु हेत्वाकाङ्क्षायां वाक्यार्थपर्यवसाने कथमयमर्थदोष इति चेन्न, पितृकर्तृ कशस्त्रत्यागस्यैव हेतुत्वेनान्वयात् पितृकृतकर्मणः पुत्रेणाचरणीयत्वात् ब्राह्मणानुचितशस्त्रग्रहस्यैव इत्थं पर्यवसिते वाक्यार्थेऽनन्तरं मम शोकेन पित्रा परित्यक्तं मयाऽपि पितृशोकेन त्यक्तत्वमिति पितृशोकस्यैव हेतुत्वमाकाङ्क्षितं तदनुपादानेन निर्हेतुत्वम् । (P. 292). ( 34 ) विवेकख्यातिः सत्त्वपुरुषयोर्भेदावभासः । संप्रज्ञातः सविकल्पः समाधिः यत्रात्मा विषयान्तरञ्च भासते । असंप्रज्ञात आत्मातिरिक्तविषयग्राही समाधिः । (P. 275) ( 35 ) अन्वय प्रतियोग्युपस्थापकपदानुपादान न्यूनपदत्वात् । नापि मात्रार्थाप्रतीतो अश्मत्वमेवोचितम्, कुत इत्याकाङ्क्षानुवृत्तेः शाब्दबोधवैगुण्याच्छब्ददोषता यत्किञ्चिदेकोत्कृष्टधर्मवतोऽन्वयापादाने उत्कृष्टधर्मवता गणनमनुचितमितिरूपेण वाक्यार्थोपपत्तेः । (P. 277) For Private & Personal Use Only एव www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9