Book Title: Sardipika and the Sarabodhini Author(s): T S Nandi Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf View full book textPage 4
________________ 51: The Sāradipikā and the Sārabodhini (21) धातुमत्तामित्यत्रमनु (तु) व (७) त्तरतत्त्व (21) धातुमत्तामिति । मनुषुत्तरतल् प्रत्ययेन (ल) प्रत्ययेन सम्बन्धा [भिधान] {ने} तदपेक्षया सम्बन्धाभिधानं तदपेक्षया क्षीणार्थः प्रसिद्धः । (P. 236) क्षीणार्थः प्रसिद्धः । Our amendation follows this. { } in our scheme suggests omission. (22) तथा च चतुर्थपादे गुरुस्मरणेन भावाने कात् (22) चतुर्थपादे गुरुस्मरणेन भावोद्रे कात् क्रोधस्य क्रोधस्य तिरस्कृतेरुचितमेव मसृणवर्णरचनमिति भावः। तिरस्कृतेरुचितमेव मसृणवर्णरचनमिति भावः । (P. 283) (23) प्रवादोचितं सदसि कथनयोग्य....... (23) तस्य रावणस्य परितोषजनक प्रवादोचितं सदसि कथनयोग्यम् । (P.250) This reads better. (24) तदः प्रकृतेतरा(रुपा)दानात् । प्रकृति- (24) तदः प्रकृतेरुपादानात् । प्रकृतिप्रत्यययोर्द्वयोप्रत्ययार्थयोरनुपादा [न] एव [तथात्वादिति केचित् ।] रनुपादान एव तथात्वादिति केचित् । (P. 251) (25) "माहिषं दघि सशर्करं पयः (25) 'माहिष दधि सशर्करं पय' इतिवत् । कालिदासकविता नवं वयः । (P. 252) प(ए)ण मां समबला सुकोमला Gunaratna gives the full quotation को लभेतं (त) हरिचितं विना ॥" which is only hinted at in the Sa. bo. (28) 'गम्यतामन्यतः पान्थ तवेह (26) गम्यतामन्यतः पान्थ तवेह वसतिः कुतः । वसतिः अ(कुतः। दोषाय स्यादलं यस्मादवसतिः प्रोषितालये। दोषाय स्यादलं {पान्थः} [यस्माद्] (P. 252) वसतिः प्रोषितालये।" The discussion accompanying this quotation in the Sā.bo. is also reproduced by Gunaratna, but of course, not verbe. tim in this case. (27) अत्र तु केन केनेत्याद्यसाधारणप्रश्नव्यतिरे- (27) तस्यायेन येनेत्यादिना कोदण्डादिव्यतिकेऽपि कोदण्डेत्याद्यन्वयबोधस्य जायमानत्वात् न रिक्त एव कर्तृकर्मणी प्रतोयेते इति मतयोगाभाव इति प्रश्नकल्पनेति । टीकाकृतः अत्र पञ्चाशङ्का वर्तन्ते टीकाकृतः । (P. 252) यथा- etc. Perhaps Gunaratna reads better. (28) गौडटीकाव्याख्याऽत्र लिख्यते । (28) इयं युयुत्सु भार्गवं प्रति....etc. (P. 253) चापाचार्य इति । इयं हि युयुत्सुं."etc. Gunaratna refers to this passage and calls it 'गौडटीकाव्याख्या'. (29) अत्र हि रविर्जयति इति रवेरुत्कर्षः प्रधान- (29) अत्र हि रविर्जयतीति रवेरुत्कर्षः प्रधानवाक्यार्थः । न खलु विस्तीर्णपथसंचरणं क्र(श्र)महेतुर्येन वाक्यार्थः । न खलु विस्तीर्णपदसंचरणं श्रमहेतुर्येन तत्त्सतत् सत्त्वेऽपि श्रमत्याग उत्कर्षहेतुः स्यात् । विततपदेन त्वेऽपि श्रमत्यागे उत्कर्षहेतुः स्यात् । विततपदेन दीर्घदीर्घत्वाभिधानेऽपि रथाख्ययानेन सञ्चरणान्न श्रमत्व- त्वाभिधानेऽपि रथाख्ययानेन सञ्चरणान्न श्रमत्वप्रतीतिः । प्रतीतिः। (P. 267.8) Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9