Book Title: Sardipika and the Sarabodhini
Author(s): T S Nandi
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf
Catalog link: https://jainqq.org/explore/250290/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE SĂRADIPIKĀ AND THE SĀRABODHINI T. S. Nandi The Sāradipika (=SD) of Gunaratnagani on the Kavya-prakāfa (=KP) of Mammața (ullāsas I-VI), edited by the present author, was published by the Gujarat University in 1976. Almost simultaneously the KP with three commentaries, namely the Balacittanuranjani (= Bala) of Narahari Sarasvatitirtha, the Sarabodhini (=Sabo) of Srivatsalañcchana Bhattācārya, and Kavya-prakāšadarpana (ullasas III-VI) of Visvanātha, was published by the Gangānātha Jhā KendriyaSaṁskṛta-Vidyapitha, Allahabad, in 1976 (eds. Goparaju Rama and Jagannath Pathak), The present author had suggested in his edition that Gunaratna was influenced by various commentaries on the KP, and the Bāla and Sabo were the major sources of inspiration. The Bala had such a tremendous influence on Gunaratna that the editor thought it wiser to edit the Bala also in the appendix. Actually, the Bāla on KP (I-III & X) was earlier edited by S. S. Sukthakar. So, the present author thought it advisable to publish only the portion covering the ullāsas IV & V. He also suggested how Gunaratna was influenced by other commentaries including the Sabo. He has completed his work on the remaining portion of the KP, i. e. ullasas VII-X and this paper attempts to bring out the influence wielded by the Sabo on the SD on KP VII-X only. (The references to the Sabo are to the Allahabad edition '76). It will be noticed how Gunaratna at times preserves better readings and even fills up the lacuna left out in the Allahabad edition. Thus SD proves a most important research tool, indeed a control, for editing other commentaries on the KP. Gunaratna has heavily relied on the Bala, the Sābo being only next to it, with as many as 105 instance from ullasa VII, and 11, 33 and 26 from ulläsas VIII, IX and X respectively. We will examine only some illustrations in what follows. Ullása VII Sāradipikā (S. D.) (to be published) (1) terra [a] Tea (5Fuerthfaqet- 941 Houtgrua: 27541st Tartu TTETET feiret शाब्दत्वमेव । शब्दे तज्जन्यप्रत्यक्षविषयनयाऽनिव्याप्तिarea Taarefag (76442) 37FHI . Ulläsa VII Sārabodhini-(Sā.bo.) (Allahabad edn. 76) (1) The words in the [ ] in the S. D. are added by the editor with the help of the Sā. bo. (P. 203), and ( ) suggests the amendation following the same which reads as : -अर्थत्वं तु शब्दजन्यसाक्षात्कारविषयत्वम् । काव्यादन्यतः शब्दान्न सुखस्य प्रत्यक्षता किन्तु शाब्दत्वमेव । शब्दे तज्जन्य साक्षात्कारविषयनातिव्याप्तिवारकं मुख्यपदं उक्तम् । Gunaratna has प्रत्यक्षविषयतया in place of THE faqaat of the Sa. bo, Page #2 -------------------------------------------------------------------------- ________________ The Sārad pika and the Sārabodhini 49 (2) न प्रतिबन्धः, दुष्टेष्वपि रसानुभवात् । (2) न प्रतिबन्धः दुष्टेष्वपि रसानुभवात् ।। (P. 203) (3) अपकर्षस्तु रसनिष्ठो जातिविशेषः। (3) अपकर्षस्तु रसनिष्ठो धर्मविशेषः । (P. 203) __ (4) टोकान्तरे मुख्याय इदं मुख्यार्थमिति चतुर्थी (4) अत्र मिश्राः, मुख्यायेदं मुख्यार्थमिति चतुर्थी समासः । समासः । (P. 203) ___ गुणरत्न's 'टीकान्तर' refers to the 'मिश्राः' as quoted in the Sa. bo. (5) यस्य येन रूपेण [रस] व्यञ्जकत्वं तस्य (5) [रस] is added by us with the help तद्रूपप्रच्यवः। of the Sā. bo. (p. 202) quoting the view of 'मिश्राः' which reads as: यस्य येन रूपेण रस व्यञ्जकत्वं तस्य तद्रूपप्रच्यवः । (6) न च संज्ञाशब्दानां तह आदीनां न देश्यानां (6) संज्ञाशब्दानां डित्थादीनां लडहा दीनां प्राकसंस्कृतप्राकृतव्याकरणी(णा)व्युत्पादनादसाधुत्वं स्यादिति तानां च उणादयो बहुलं, दाढादयो बहुलं इति सामावाच्यम्, उणादयो बहुलमिति संस्कृतप्राकृतसूत्राभ्यां न्यतो व्युत्पादनान्न तत्र दोषः । (P. 208) सामान्यतो व्युत्पादनात् । (7) नाथतेराशीरर्थे आत्मनेपदमेव न परस्मैपदं, (7) अत्र केचित्-आत्मनेपदिगणपाठादेवात्मनेअर्थान्तरे त्वनियमात्, याचनेऽप्यात्मनेपदमविरुद्धमिति पदित्वे सिद्धे पुनस्तद्विधानं नियमाय । नाथतेराशीरर्थ व्याख्याय ग्राम[ग्राम] इत्युदाहाय॑मिति ब्रुवाणः कश्चिद- आत्मनेपदमेव न परस्मैपदम् । अर्थान्तरे त्वनियमस्तथा स्य धातोरात्मनेपदित्वं न परस्मैपदाप्रसक्त्या नियमव्या- च याचनेप्यात्मनेपदमविरुद्धमिति, ग्रामग्राम इत्युदाहार्यवृत्त्यभावेन भीषयितव्यम् । मित्याहुः । (P. 205) (8) प्रहतौ(तो)द्धतपथ (द्ध) तिल(ज)म्पा(ङघा) (8) प्रहतोद्धत पद्धति जङ्घादिषु उपसन्दानेन गतेः दिषु उपसंदानेन गतेः प्रत्यायकत्वात् तत्पाठवैफल्यम् । प्रत्यायकत्वेन न तत्पाद्वैयय॑म् । एवमध्ययने परिपठितएवमध्ययनपठितस्यापीङ धातोरधि(धि)विनातत्र प्रयोगे स्यापीधातोरधिं विना तत्र प्रयोगेऽसामर्थ्यमेव । असामर्थ्यमेव । (P. 205) Our corrections in S. D. follow this passage. (७) यावकरसे रुधिरभ्रमान् (त्) मुग्धता। (७) यावकरसे रुधिरभ्रमान्मुग्धता। सहसा [सहसा] तत्क्षणं, विलम्बेन नायिका [या] भ्रमोच्छेद- तत्क्षणं, विलम्बेन नायिकाया भ्रमोच्छेदसंभावनात् । सम्भावनात् । Our corrections follow this. (P. 206). (10) तात्पर्यसंदेहास्पदीभूतार्थद्वयोपस्थापकं सन्दि- (10) तात्पर्यसन्देहास्पदीभूतार्थद्वयोपस्थापकं सग्धम् । न्दिग्धम् । (P. 211) (11) क्रियासम्बन्धेनैव ननोऽभावप्रतिपादकत्वेन (11) क्रियासम्बन्धेनैव नमोऽभावप्रतिपादकत्वेन त्व(त)या सह तस्यै(त्रै)काधिकरणकत्वविरहान्न तया सह नञः तत्र एकाधिकरणत्वविरहात् न समासः। समासः। (P. 216) Page #3 -------------------------------------------------------------------------- ________________ 50 T.S. Nandi (12) यथा [अ]ब्राह्मण इत्यादौ उत्तरपदसंब- (12)-अब्राह्मण इत्यादी इतरसंबन्धिनो नमः न्धिनो नवः समासे ब्राह्मणप्रतियोगिकाऽन्योन्यासा(भा)- समासे ब्राह्मणप्रतियोगिकान्योन्याभावाप्रतिपत्तावभावस्य वय(स्य) प्रतिपत्तावभावस्य विशेषणत्वेन विधेयत्वाप्रति- विशेषणत्वेन विधेयत्वाप्रतिपत्तेः । तथा चोक्तम्पत्तिः । तदुक्तम-"प्रधानत्वं विधेर्यत्र प्रतिषेधेप्रधा- "प्रधानत्वं विधेर्यत्र प्रतिषेधेप्रधानता। नता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥” इति । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नन ॥” इति । निषेधप्राधान्ये समा[सा]भावं दृष्टान्तयति निषेधप्राधान्ये समासाभावं दृष्टान्तयति यथेति ।(P. 216) (13) अत्रोपश्लोकेन विरोधिनः कुकर्ममित्रत्वस्य (13) कुकार्यमित्यत्र तस्य प्रतीतिरित्यर्थः, अत्रोपप्रतीतिः । समासावयवस्य नत्रो निन्दायत्वम् । तदुक्तम्- श्लाकनविरोधिनः समासावयस्य नो निंदार्थत्वात् । "तत्सादश्यं वदन्यत्वं तदल्पत्वं विरोधिता । यदुक्तम्-etc. (P.218) अप्राशस्त्यमभावश्च नार्थाः षटप्रकीर्तिताः" । इति । This presents faulty reading. Guna ratna reads better. (14) तदुक्तम् नरसिंहपुराणे-शक्तित्वाल्लोक (14) तदुक्तं नृसिंहपुराणे-"शक्तित्वाल्लोकमातृत्वादम्बिकेति भविष्यतीति । मातृत्वादम्बिका त्वं भविष्यसीति ।" (P. 220) (15) टीकाकारोऽप्याह-अयमभिसन्धिः यत्र (15) The टीकाकारः is the author of the न्यक्कारत्वं विधीयते तत्रानूद्य विधेयपौर्वापर्योपादानेनैव Sa. bo.-We have :तथा प्रतिपत्तिः। तदुक्तम् अयं रिपुसम्बन्धस्तत्र न्यक्कारत्वं विधीयते । तत्रान"यच्छब्दयोगः वाच(प्राथ)म्यं सिद्धत्वं चाभ्यभू(नु)द्यना। यविधेययोः पौर्वापर्योपादानेनैव तथा प्रतिपत्तिः । तच्छब्दयोग औत्तय साध्यत्वं च विधेयता।" इति । तदुक्तम्-“यच्छन्दयोगः ... ... etc." इति । [भद्रवातिकम. (P. 226) Our corrections follow the Sa. bo. (18) अयं तु समासगतत्वेन पददोष एव प्रसङ्गा प्रसङ्गा (16) अयं तु समासगतत्वेन पददोष एव प्रसङ्गादुक्तो न वाक्यदोषः, मिथ्यामहिमत्ववदिति टीकाकृतः । दुक्तो न वाक्यदोषः । मिथ्यामहिमत्ववदिति टीकाकृतः । प्रणयन्ति । (P. 227) ___Gunaratna has added 'प्रणयन्ति'. (19) तथाहि, अनुजे आर्यसंबन्धं विधायानौचित्य- (19) तथाहि । अनुजे आर्यसंबन्धं विधाय कारित्वाभावो विधीयते । यत्रार्य(य) सम्बन्धस्तत्रा(त्र) अनौचित्यकारित्वाभावो विधीयते । यत्रायं संबन्धस्तत्र [नानौचित्यमितिविहितविधेयत्वं विवक्षितम् । नानौचित्यमिति विहितविधेयत्वं विवक्षितम । (P.:234) Our corrections follow this. (20) अत्र विरोधिनं शान्तनु(मु)पमद्या(क्रम्य) (20) अत्र विरोधिनं शान्तमुपक्रम्य स्वविश्रान्तस्य [स्व] विश्रान्तस्य शृङ्गारस्यात्यन्तमधुरत्वेन क्षुद्रापका- शूङ्गारस्यात्यन्तमधुरत्वेन क्षुद्रापचारस्याप्यसहतया रस्याप्यसहतया पदैकदेशश्रुतिकठो(टो)रप्यपकर्षतेत्याह, पदेशश्रतिकटत्वस्याप्यपकर्षतेत्याह त्वादिति । स्वादिति । (P. 235) corrections follow this. But Gunaratna has 7319617 which reads better than Sarabodhini's 'क्षुद्रापचार'. Again the S. D. has 'safaract:' for Sa. bo's श्रुतिकटुत्वस्य. Here also, S. D. reads better. Page #4 -------------------------------------------------------------------------- ________________ 51: The Sāradipikā and the Sārabodhini (21) धातुमत्तामित्यत्रमनु (तु) व (७) त्तरतत्त्व (21) धातुमत्तामिति । मनुषुत्तरतल् प्रत्ययेन (ल) प्रत्ययेन सम्बन्धा [भिधान] {ने} तदपेक्षया सम्बन्धाभिधानं तदपेक्षया क्षीणार्थः प्रसिद्धः । (P. 236) क्षीणार्थः प्रसिद्धः । Our amendation follows this. { } in our scheme suggests omission. (22) तथा च चतुर्थपादे गुरुस्मरणेन भावाने कात् (22) चतुर्थपादे गुरुस्मरणेन भावोद्रे कात् क्रोधस्य क्रोधस्य तिरस्कृतेरुचितमेव मसृणवर्णरचनमिति भावः। तिरस्कृतेरुचितमेव मसृणवर्णरचनमिति भावः । (P. 283) (23) प्रवादोचितं सदसि कथनयोग्य....... (23) तस्य रावणस्य परितोषजनक प्रवादोचितं सदसि कथनयोग्यम् । (P.250) This reads better. (24) तदः प्रकृतेतरा(रुपा)दानात् । प्रकृति- (24) तदः प्रकृतेरुपादानात् । प्रकृतिप्रत्यययोर्द्वयोप्रत्ययार्थयोरनुपादा [न] एव [तथात्वादिति केचित् ।] रनुपादान एव तथात्वादिति केचित् । (P. 251) (25) "माहिषं दघि सशर्करं पयः (25) 'माहिष दधि सशर्करं पय' इतिवत् । कालिदासकविता नवं वयः । (P. 252) प(ए)ण मां समबला सुकोमला Gunaratna gives the full quotation को लभेतं (त) हरिचितं विना ॥" which is only hinted at in the Sa. bo. (28) 'गम्यतामन्यतः पान्थ तवेह (26) गम्यतामन्यतः पान्थ तवेह वसतिः कुतः । वसतिः अ(कुतः। दोषाय स्यादलं यस्मादवसतिः प्रोषितालये। दोषाय स्यादलं {पान्थः} [यस्माद्] (P. 252) वसतिः प्रोषितालये।" The discussion accompanying this quotation in the Sā.bo. is also reproduced by Gunaratna, but of course, not verbe. tim in this case. (27) अत्र तु केन केनेत्याद्यसाधारणप्रश्नव्यतिरे- (27) तस्यायेन येनेत्यादिना कोदण्डादिव्यतिकेऽपि कोदण्डेत्याद्यन्वयबोधस्य जायमानत्वात् न रिक्त एव कर्तृकर्मणी प्रतोयेते इति मतयोगाभाव इति प्रश्नकल्पनेति । टीकाकृतः अत्र पञ्चाशङ्का वर्तन्ते टीकाकृतः । (P. 252) यथा- etc. Perhaps Gunaratna reads better. (28) गौडटीकाव्याख्याऽत्र लिख्यते । (28) इयं युयुत्सु भार्गवं प्रति....etc. (P. 253) चापाचार्य इति । इयं हि युयुत्सुं."etc. Gunaratna refers to this passage and calls it 'गौडटीकाव्याख्या'. (29) अत्र हि रविर्जयति इति रवेरुत्कर्षः प्रधान- (29) अत्र हि रविर्जयतीति रवेरुत्कर्षः प्रधानवाक्यार्थः । न खलु विस्तीर्णपथसंचरणं क्र(श्र)महेतुर्येन वाक्यार्थः । न खलु विस्तीर्णपदसंचरणं श्रमहेतुर्येन तत्त्सतत् सत्त्वेऽपि श्रमत्याग उत्कर्षहेतुः स्यात् । विततपदेन त्वेऽपि श्रमत्यागे उत्कर्षहेतुः स्यात् । विततपदेन दीर्घदीर्घत्वाभिधानेऽपि रथाख्ययानेन सञ्चरणान्न श्रमत्व- त्वाभिधानेऽपि रथाख्ययानेन सञ्चरणान्न श्रमत्वप्रतीतिः । प्रतीतिः। (P. 267.8) Page #5 -------------------------------------------------------------------------- ________________ T. S. Nandi ( 30 ) अत्राकांक्षादिसामग्रीसाचिव्येनान्वयबोधाद- ( 30 ) अत्रान्वयबोधान्तरं पदजीवात्वनुसंधानदशानन्तरं पदजीव्यत्वेऽनुसन्धानदशायामेषामनुपकारित्व- यामेषामनुपकारित्वग्रह इति प्रतीतानुपपत्त्यार्थदोषकता ग्रह इति प्रतीत्यनुपपत्त्याऽर्थदोषना प्रतीत्यनुपपत्तावेव प्रतीत्यनुपपत्तावेव शब्ददोषतेति विभागः । ( P.268) शब्ददोषतेति विभागः । Gunaratna has almost borrowed the whole passage but for minor changes which make better reading. (31) Gunaratna at times refers to the Sa bo, and at times to the Bālacittānurañjani as : टीकान्तरे व्याख्या.... etc. Here it is the Sa. bo., from which Gunaratna has borrowed almost verbetim. - मार्गो रीतिः पन्थाश्च । परिमलं चमत्कारं सुखं च । प्रसादं सुव्यक्तं स्वच्छकान्तिश्च । घनो निबिडो मेघश्च । परिचिता अत्यन्ताभ्यस्ताः संबद्धाश्च । रुचयः अभिसन्धयः कान्तयश्च । महातां कवीनामादिन्यादीनाञ्च, तेषां द्वादशत्वात् । (P.268) 52 ( 31 ) टीकान्तरे व्याख्या सुबोधा यथामार्गे रीतिः पन्थान, अमृतानां असुधानां छ ( ज ) लानां च, रसः शृङ्गारादिर्माधुर्यं च सरस्वती वाणी नदी च, परिमलं चमत्कारं सुखं च प्रसादं झटित्यर्थप्रत्ययः स्वच्छकान्तिश्च घनो निबिडो मेघव, व्योमेव काव्यं, तदिव व्योम च, रुचय इच्छाकान्तयश्च महतां कवि (वी)नामादित्यानां च तेषां द्वादशत्वात् । 1 ( 32 ) 'अर्जुनार्जुनस (सा) त्यके' इत्युपक्रमेण पितृवधामर्षितस्याश्वत्थाम्नः इयमुक्तिः । कृत ( क ) नुमति (तृ) दृष्टी (ष्ट्र) ना (णा) मुत्तरोत्तरापराधलाघवेन क्रमादुपन्यासः । तत्र कर्ता अर्जुन: । स ( सा ) प्त (त्य ) किरनुमन्ता । अन्ये दृष्टारः । अत्रान्व(द्य) योर्बला (ल) वद् द्वेषेण शाब्दसं बुद्धिरन्येषां च बुद्धिस्यैव । ( 33 ) न नु (तु) हेत्वाकाङ्क्षायां वाक्यार्था (र्थ ) पर्यवसाने कथमयमर्थदोष इति चेन्न, पितृकर्तृकशस्त्रपरित्या - गो (ग) स्ये (स्यै) व हेतुत्वेनान्वयात् पित्राचरितकर्मणः पुत्रेण चरणीयत्वात् ब्राह्मणानुचितशस्त्रग्रहणस्यैव इत्थं पर्यवसिते वाक्यार्थेऽनन्तरं मम शोकेन पित्रा परित्यक्तं ममा (या ) ऽपि पितृशोकेन त्यक्त [ व्य] मिति पितृशोकस्यैव हेतुत्वमाकाङ्क्षितमिति तदनुपादानेन साकाङ्क्षता । ( 34 ) विवेकख्यातिः प्रकृतिपुरुषयोर्भेदावभासः । संप्रजा (ज्ञातः सविकल्पकः समाधिः, यत्रात्मा विषयान्तरं च भासते । अप्रसञ्जातं (असंप्रज्ञात) आत्मातिरिक्तविषया (य) ग्राही समाधिः । ( 35 ) अन्वयप्रतियोग्युपस्थापकानुपादान एवं न्यूनपदत्वात् । नो (ना) पि मावार्थाप्रतीतावश्यत्वमेवोचितं कुत इत्याकाङ्क्षानुवृत्तेः शाब्द [ बोध ] वैगुण्याच्छन्ददोषता यत्किञ्चिदेकोत्कृष्टधर्मवतोऽन्वयात् आलोकोत्कृष्टधर्मवतो - (ता) गु ( ग ) णा (ण) [नम ] नुचितमिति रूपेण वाक्यार्थो - पपत्तेः । (32) 'अर्जुनार्जुन सात्यके' इत्युपक्रमेण पितृवधामर्षितस्याश्वत्थाम्न इयमुक्तिः । कर्त्रनुमन्तृद्रष्टृणामुत्तरोत्तरापराधस्य लाघवेन क्रमादुपन्यासः । तत्र कर्ता अर्जुनः । सात्यकिरनुमन्ता । अन्ये द्रष्टारः । तत्राद्ययोर्बलवद्द्द्वेषेण शाब्दसंबुद्धिः अन्येषां बुद्धिस्यैव 1 (P.269) ( 33 ) न तु हेत्वाकाङ्क्षायां वाक्यार्थपर्यवसाने कथमयमर्थदोष इति चेन्न, पितृकर्तृ कशस्त्रत्यागस्यैव हेतुत्वेनान्वयात् पितृकृतकर्मणः पुत्रेणाचरणीयत्वात् ब्राह्मणानुचितशस्त्रग्रहस्यैव इत्थं पर्यवसिते वाक्यार्थेऽनन्तरं मम शोकेन पित्रा परित्यक्तं मयाऽपि पितृशोकेन त्यक्तत्वमिति पितृशोकस्यैव हेतुत्वमाकाङ्क्षितं तदनुपादानेन निर्हेतुत्वम् । (P. 292). ( 34 ) विवेकख्यातिः सत्त्वपुरुषयोर्भेदावभासः । संप्रज्ञातः सविकल्पः समाधिः यत्रात्मा विषयान्तरञ्च भासते । असंप्रज्ञात आत्मातिरिक्तविषयग्राही समाधिः । (P. 275) ( 35 ) अन्वय प्रतियोग्युपस्थापकपदानुपादान न्यूनपदत्वात् । नापि मात्रार्थाप्रतीतो अश्मत्वमेवोचितम्, कुत इत्याकाङ्क्षानुवृत्तेः शाब्दबोधवैगुण्याच्छब्ददोषता यत्किञ्चिदेकोत्कृष्टधर्मवतोऽन्वयापादाने उत्कृष्टधर्मवता गणनमनुचितमितिरूपेण वाक्यार्थोपपत्तेः । (P. 277) एव Page #6 -------------------------------------------------------------------------- ________________ The Saradipikā and the Sārabodhini 53 (36) अन्यथा घटेन जलमाहरेत्यत्रापि छिद्रेतर- (36) अन्यथा घटेन जलमाहरेत्यत्र छिद्रेतरत्वानुस्वानुपादानेऽपि तथा प्रसङ्गः स्यात् । अध्याहारे च पादाने तथा प्रसङ्गात । (P. 279) चमत्कारभङ्गदोषः स्यादिति भावः । 'अध्याहरे"भावः' is added by Gunaratna very aptly. (37) न च तहि निराकाङ्क्षताभिधाने न(च) (37) न च तर्हि निराकाङ्क्षाभिधाने च शब्दशब्ददोषतैवेति वाच्यं, समर्थनसहकृतेनैतद्वाक्येनान्यत्र दोषतेति वाच्यम्, समर्थनसहकृतेन तद्वाक्येनान्यत्रोक्त सर्वगुणासम्भा(म्भ)व(वे)न रावग एवं [दृशो] [रावणा- सर्वगुणासम्भवेन रावण एवेदृशो रावणादन्य ईदृग्वरो न दन्य इ] दृग्वरः [न लभ्यत] इत्यपेक्षया वाक्यार्थोपपत्ते- लभ्यत इत्यपेक्षया वाक्यार्थोपपत्तेरनन्तरं चूर्णकानुसंधानेव(र)नन्तरं चूर्णकानुसंधानेन दोषावतारात् प्रतीत्यनुप- न दोषावतारात् प्रतीत्यनुपपत्तिविरहात् । (P. 250) पत्तिविरहात् । Our corrections and additions follow this passage. (38) एतच्च, "लग्नं राम(गा)वृताङ्ग्ये” त्यत्र (38) एतच्च 'लग्नं रागावृताङ्ग्ये' त्यत्र दोषानदोषत्रयं प्रकाशयता ग्रन्थकृतैव प्रकाशितम् । तथा नेकान् प्रकाशयता ग्रन्थकृतैव प्रकाशितम् । तथा चोपाधिसङ्करो दोषाय न नू(तू)पधेयसङ्करोऽसीति भावः। चोपाधिसङ्करो दोषाय नतूपधेयसङ्करोऽपीति भावः । (P. 284) Gunaratna has 'दोषत्रयं for 'दोषाननेकान' of the Sa. bo., Gunaratna is clearer. (39) ननु श्रुतिकटुप्रतिकूलवर्णादीनामनुकार्य (39) ननु श्रुतिकटुप्रभृतीनामनुकार्यानुकरणेऽपि इवानुकरणेऽपि स्वरूपान[पायात् कथमदोषतेति चेन्मै- स्वरूपानपायात् कथमदोषतेति चेन्न । अनुकरणे विरोधिवेम् । अनुकरणे हि विरोधिगुणव्यञ्जकस्यापि तच्छब्द- गुणव्यञ्जकस्यापि तच्छब्दस्वरूपस्यैव प्रतिपाद्यत्वेन न स्वरूपस्यैव प्रतिपाद्यत्वेन [न] दोषत्वम् । तत्र तदौचि- दोषत्वम् । तत्र तदौचित्यात् । (P. 288) त्यात् । (40) द्वितीयपक्षे करिहस्तो नाम [गजशुण्डा] (40) करिहस्तो गजशुण्डा कठिनयोनिशैथिल्याकठिनयोनिशैथिल्यापादको बहिष्कृतमध्यमाङ्गुलीकस्तज- . पादको बहिःकृतमध्यमाङगुलीकस्तर्जन्यनामिकासंयोगश्च । न्यनामिकासंयोगश्च, तदुक्तम् तदुक्तम्तजन्यनाडि(मि)कायुक्ते मध्यमा स्याबहिष्कृता। "तर्जन्यनामिके युक्ते मध्यमा स्याबहिष्कृता । करिहस्तः समुद्दिष्टः कामशास्त्रविशारदः ॥ करिहस्तः समुद्दिष्टः कामशास्त्रविशारदः ॥" (P. 293) (41)नाड्यः षोडश, तदुक्तम् गोरक्षसंहिता (41) नाड्यश्च दौ"इडा च पिङ्गला चैव सुषुम्णा च परास्मृता । इडा च पिङ्गला चैव सुषुम्ना चापराजिता । गान्धारी हस्तिजिह्वा च पूषा चैव तथापरा ॥ गान्धारी हस्तिजिह्वा च पूषा च सुयशास्तथा ॥ अलम्बुसा कुशा चैव शङ्खिनी दशमी मता । अलम्बुसा कुहुश्चव शङ्खिनी दशमी स्मृता । लोलजिह्वा च जिह्वा च विजया कामदा परा ॥ तालुजिह्वेऽभिजिह्वा च विजया कामदापरा ॥ अमृता बहुला नाम जाड्यो वायुसमीरिताः। अमृता बहुला नाम नाड्यो वायुसमीरिताः ॥ इति सिद्धिरणिमादिः साधका योगिनः एते Gunaratna has greater details and he चत्वारः ॥ also mentions .the sources viz. गोरक्षसंहिता तदुक्तं योगिनीतंत्रे' etc. and योगिनीतंत्र. Page #7 -------------------------------------------------------------------------- ________________ 54 T. $. Nandi (42) अत्र नो दृष्टे त्यादिक्रोधोक्तिः तस्य स्थानस्य (42) यतो नो दृष्ट ति क्रोधोक्तिस्तत्स्थानपरिपरित्यागेन दीर्घसमासस्य ततोऽन्यत्र करणाव(द)स्थान- त्यागेन दीर्घसमासस्य तत्राकरणादस्थानगामिता । गामितेति भावः। (P. 299). (43) दिव्यादिव्या देवत्वेऽपि आत्मनि नराभिमा- (43) दिव्यादिव्या देवत्वेऽपि आत्मनि अभिमानिनः श्रीरामचन्द्रादयः। निनः श्रीरामचन्द्रादयः । Gunaratna's 'नराभि मानिनः' provides clearer reading. Laa) दिवि मानषवाग्वेषादिवर्णन] देश्य शा) (44) दिवि मानुषवाग्वेषादि वर्णनं दशानुचितम्, नुचितं, वसन्ते मेघादिकालानुचितं, जरायां सम्भोगादि वसन्ते मेघादिवर्णनं कालानुचितम्, जरायां संभोगादि[वर्णन] वयोऽनुचितं, नायिकायाः स्वाभिप्रायप्रकटनं वर्णनं वयोऽनुचितमित्यादि। जात्यनुचितम् । For 'इत्यादि' Gunaratna has a useful replacement in नायिकायाः ... जात्यनुचितम् । (45) अपिभिन्नक्रमे । अधिकमपीत्यर्थः । इतिना (45) अपिभिन्नक्रमे । अधिकमपीत्यर्थः। इतिअधिकास्थिरत्वपरामर्षः(शः)। इत्यधिकास्थिरत्वे शब्देनाधिकास्थिरत्वपरामर्शः। इत्याधिकास्थिरत्वेन प्रसिद्धो यो भङगुरोऽपाङ्गभङ्गः, तस्य यदुपमानत्वं प्रसिद्धो यो भङ्गुरोऽपाङ्गभङ्गस्तस्य यदुपमानत्वं तेनोतेनोपात्तं, तदुपमानत्वेन सामान्यवचनस्यास्य समस्त- पात्तम्, तदनुपादानत्वम् "उपमानानि सामान्यवचन" योपादानं न स्यात. उपमानेनैव सामान्यवचमसमासात् । रित्यनुशासनात् । Gunaratna has some elaboration which adds to clarity. (46) ननु शान्तशृङ्गारयोः द्वयोरपि रसत्वे- (46) ननु शान्तशृङ्गारयोर्द्वयोरपि रसत्वेन नैकस्यापरेण बाधने किं विनिगमक, वैपरीत्यस्यापि [एकेनापरस्य] बाधने कि विनिगमकमित्यपेक्षायामाह-- सुवचत्वादित्यत आई, न पुनरिति । न पुनरिति । (P. 308) We will now look into same instances [एकेनापरस्य] is supplied by the editors of from ullăsa VIII. the Allahabad edn. But Gunaratna has retained the original and better expre ssion. - (47) रसपय॑न्तेति । रसस्य पर्यन्ते भी (सी) (47) रसपर्यन्तेति । रसस्य पर्यन्ते सीमायां मायां विधान्ताः । तदन्यथा (त्रा) प्रसारिणी रसमर्यादा- विश्रान्ता तदन्यत्राप्रसारिणी रसमर्यावाग्राहिणी या ग्राहिणी [या] प्रतीतिस्तया बन्ध्यास्तद्धीनाः । प्रतीतिस्तया वन्ध्यास्तद्धीनाः । (P. 316) (48) यथोज्वल (न्मज्ज) ज्जलकुञ्जरेति वृत्तम् । (48) यथा उन्मज्जज्जलकुञ्जरेन्द्र....etc. EP. 323) The whole verse is cited in the Sa.bo. Gunaratna only mentions its suit. This verse is not seen either in Vämana or in Mammata. (49) एक पदार्थस्य बहुभिः पदैः बहूनां पदार्थानां (49) एकपदार्थस्य बहुभिः पदैर्बहूनां च पदार्थाचैकेनासि (भि) धारा (न) म्। पदार्थे वाक्यरचना नामेकेनाभिधानं पदार्थे वाक्यरचनं, वाक्यार्थे च पदावाक्यार्थे च पदरचना। भिधा । (P. 326) Page #8 -------------------------------------------------------------------------- ________________ The Saradipika and the Sārabodhini 55 (50) एक वाक्यार्थस्यानकेन वाक्येन प्रतिपादनं (50) एक वाक्यार्थस्य अनेक वाक्येन प्रतिपादनं व्यासः । अनेक वाक्यार्थस्यैकेन प्रत्यायनं समासः। व्यासः । तथा अनेकवाक्यार्थस्य एकेन प्रत्यायनं यथा समासः । क्रमेण यथा--अयं नानाकारो भवति.... अयं नानाकारो भवति....etc. etc. अत्रादृष्टवैचित्र्यात् सुखदुःखवैचित्र्यमित्येक(त्यनेक) अत्रादृष्टवैचित्र्यात् सुखदुःख वैचित्र्यमित्येक वाक्यावाक्यार्थ (2) म प्रपञ्चितं इति न्या (व्या) सः । मे र्थोऽनेकवाक्येन प्रपञ्चित इति व्यासः । तथा. 'ते (ते) हिमालयमामन्त्र्येत्यादौ एकवाक्येन बहुवाक्यार्थ- हिमालये' त्यादौ एकवाक्ये बहुवाक्यार्थ निबन्धनात् निबन्धात् समासः । समासः । (P. 329) . (51) क्रमः क्रियापरम्परा। विदग्धचेष्टितं (51) क्रमः क्रियापरम्परा। कौटिल्यं विदग्धकौटिल्यं { प्रसिद्धवर्णनाविरहोऽनुज्व (ब) ल (ण) चेष्टितम् । अनुल्वणत्वमस्फुटत्वम् । उपपत्तिः उपपादकत्वं, उपपाव (द) क युक्तिविन्यास उपपत्तिः, एषां योगः युक्तिविन्यास एषां योगः संबलनम्, स एव रूपं यस्या सम्मेलन, स एव रूपं यस्य (स्या) घटनायास्तद्रूपः घटनायास्तद्रूपः श्लेषः । यथाश्लेषः । अथ टोकान्तरे क्रमस्याति कौटिल्यं अतिक्रमः, दृष्वकासन संस्थिते....etc. तस्यानुल्वणत्वमस्य, तत्रो (त्रो) पपत्तियुक्तिः तस्य इत्यत्र दर्शनादयः क्रियाः । (P 329) (स्याः) योगः सद्भावस्तद्रूपा या All this is Sa. bo., being repeated घटना तदात्मा श्लेषेत्यर्थः। once again in the name of टीकान्तर. We अस्योदाहरणं यथा-दृष्ट्वकासनसंस्थिते."etc. fail to understand this. इत्यत्र दर्शनादयः ।.... Now we will pick up some illustra. tions from the IXth ullasa. (52) यमकेऽति व्याप्तिरित्याह-स्वरवैसादृश्ये- (52) यमकेऽतिव्याप्तिरित्यत आहस्वरवैसादृश्यऽपीत्यादि । अत्र स्वर] सादृश्यं न प्रयोजक, कुलालकल- पीति। अत्र स्वरसादृश्यं न प्रयोजक,कुलालकलत्रमित्याअमित्याद्यपि दर्शनात् । यमके तु समानानुपूर्वीकत्वनियमः। दिष्वपि दर्शनात् । यमके तु समानानुपूर्वीकत्वनियमः । (P.335) (53) तेन वर्णभेदेऽपि श्रुत्येकत्वेन यमकं यथा, (53) तेन वर्णभेदे श्रुत्येकत्वेऽपि यमकं यथाभूजलतां जडतामित्यत्र डकारलकारयोः । तदुक्तं यम भुजलतां जडतामषलाज नः इति लकारदकारयोः । कादै(दौभिवेदैक्यं ?] डलयोर्बवयोरलयोस्तथेति । तदुक्तम-लोर्डसोरलोस्तथेति (?) Gunaratna presents correct reading. The editors of the सारबोधिनी can benefit from this. (54) स तु प्रकृतो राजा, आरं अरिसमूह, सर्वदा (54) स तु प्रकृतो राजा, आरं अरिसमूह, सर्वदा सर्वकालं, रणं समरमानषीदित्यन्वयः । . सर्वकालं, रणं समरमनैषीदित्यन्वयः । (P. 383) (55) अविनाशे हेतुरयम् । शिवेन शङ्करेण ईहित (55) नित्यविनाशे हेतुरयम् । शिवेन शङ्करेण (तां) महितां, पक्षे शिवे कल्याणे हितां शिवदात्रीम् ईहितां अथितां, पक्षे शिवे कल्याणे हितां शिवदात्री(त्रों) स्मरण कामेनाना) भिमता स्मराभिमतों स्मराध्या- स्मरण कामेन मितास (p. 388) सिताम् । Gunaratna's 'अविनाशे' is better than 'नित्यविनाशे' of the printed edn. of Sa. bo, Page #9 -------------------------------------------------------------------------- ________________ 56 T. S. Nandi (56) ततस्त(स्त्स)रुमध्ये मा शब्दं विन्यस्य (56) ततस्त्सरुमध्ये मा शब्दं लिखित्वा ततस्ततन्मध्ये राकारादिस(श)मित्यन्तं वर्णचतुष्टयं विन्यस्य, पार्श्वनाकारादिशमित्यन्तं वर्णचतुष्टयं विलिख्य दक्षिणे[दक्षिणेनानुलोमेन] वामनो (तो) विलोमे न] [मे] नानुलोमेन वामतो विलोमेन मे दिश्यात् इति लिखेत् / दिश्यादु(द) इति लिखेत् / माशब्द[स्तु] पूर्वत्र (वदे) मा शब्दस्तु पूर्ववदेवेति त्सरुः / दिशब्देन गंजनं माशब्दवेति त्सरुः / परवर्णद्वयाभ्यां तु गजनमिति खड्ग- स्तु तिष्ठ इति [?] खड्गनिष्पत्तिः / (P. 358) निष्पत्तिः / Here also Gunaratna can help these editors. (57) ...'करो राजस्वं, तल्लाति गलाति, बहले (57)....करो राजत्वं, तं लान्तीति गृह्णन्ति, बहले कृष्णपक्षेऽप्यमला तारादिभिः प्रकाशनात् / कृष्णपक्षेऽप्यमत्ता ताराभिः प्रकाशनात् / Gunaratna's 'अमला' is better than 'अमत्ता'. Now we will look into some parallels from the Xth ullasa. We will particularly pick up only such instances where Gunaratna offers better or correct reading as compared to the printed edn. of the Sa. bo. Actually we can trace as many as twenty seven parallel passages, (58) एकोऽसहायोऽथवा एकोऽवधारणे / स एव (58) एकोऽसहायः अथवा एकोऽवधारणे / स मान्यः / एव नान्यः / (P. 409). ___ Gunaratna has 'मान्यः ' which reads better. (59) चन्द्र इव मुखमालादकमित्यत्र आह्लाद (59) चन्द्र इव मुखमाह्लादकमित्यत्र तु आह्लादकपदस्योभयान्वयित्वेऽपि नपुंसकस्य मुखपदस्य लिङ्ग- कपदस्योभयगामित्वेऽपि नपुंसकस्य मुखपदस्य लिङ्गग्रहणं ग्रहणमनुशासनात् / 'नपुंसकमनपुसकेने त्याद्यनुशासनात् / (P. 363) Gunaratna's 'उभयान्वयित्व'reads slightly better than 'उभयगामित्वे'. (60) 'हंसीवधवलश्चन्द्र' इत्यादौ प्रतीतिमाधु- (60) तथा सति 'हंसीव धवलश्चन्द्र' इत्यादौ (न्थ)र्यधीविरहेण दोषो न स्यात् / प्रतीतिमान्थर्यविरहेण दोषो न स्यात् / (P. 362) Gunaratna has 'धीविरहेण' which is clearer. Instances can be multiplied. On an earlier occasion we have seen how Gunaratna can be utilized to advantage even in critically editing such comm. as the Balacittanurasjani. The Saradipika thus could prove a very important and useful research tool in fixing better readings and also in filling up the lacuna left out in other commentaries and works that have had a shaping influence on it.