SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ 54 T. $. Nandi (42) अत्र नो दृष्टे त्यादिक्रोधोक्तिः तस्य स्थानस्य (42) यतो नो दृष्ट ति क्रोधोक्तिस्तत्स्थानपरिपरित्यागेन दीर्घसमासस्य ततोऽन्यत्र करणाव(द)स्थान- त्यागेन दीर्घसमासस्य तत्राकरणादस्थानगामिता । गामितेति भावः। (P. 299). (43) दिव्यादिव्या देवत्वेऽपि आत्मनि नराभिमा- (43) दिव्यादिव्या देवत्वेऽपि आत्मनि अभिमानिनः श्रीरामचन्द्रादयः। निनः श्रीरामचन्द्रादयः । Gunaratna's 'नराभि मानिनः' provides clearer reading. Laa) दिवि मानषवाग्वेषादिवर्णन] देश्य शा) (44) दिवि मानुषवाग्वेषादि वर्णनं दशानुचितम्, नुचितं, वसन्ते मेघादिकालानुचितं, जरायां सम्भोगादि वसन्ते मेघादिवर्णनं कालानुचितम्, जरायां संभोगादि[वर्णन] वयोऽनुचितं, नायिकायाः स्वाभिप्रायप्रकटनं वर्णनं वयोऽनुचितमित्यादि। जात्यनुचितम् । For 'इत्यादि' Gunaratna has a useful replacement in नायिकायाः ... जात्यनुचितम् । (45) अपिभिन्नक्रमे । अधिकमपीत्यर्थः । इतिना (45) अपिभिन्नक्रमे । अधिकमपीत्यर्थः। इतिअधिकास्थिरत्वपरामर्षः(शः)। इत्यधिकास्थिरत्वे शब्देनाधिकास्थिरत्वपरामर्शः। इत्याधिकास्थिरत्वेन प्रसिद्धो यो भङगुरोऽपाङ्गभङ्गः, तस्य यदुपमानत्वं प्रसिद्धो यो भङ्गुरोऽपाङ्गभङ्गस्तस्य यदुपमानत्वं तेनोतेनोपात्तं, तदुपमानत्वेन सामान्यवचनस्यास्य समस्त- पात्तम्, तदनुपादानत्वम् "उपमानानि सामान्यवचन" योपादानं न स्यात. उपमानेनैव सामान्यवचमसमासात् । रित्यनुशासनात् । Gunaratna has some elaboration which adds to clarity. (46) ननु शान्तशृङ्गारयोः द्वयोरपि रसत्वे- (46) ननु शान्तशृङ्गारयोर्द्वयोरपि रसत्वेन नैकस्यापरेण बाधने किं विनिगमक, वैपरीत्यस्यापि [एकेनापरस्य] बाधने कि विनिगमकमित्यपेक्षायामाह-- सुवचत्वादित्यत आई, न पुनरिति । न पुनरिति । (P. 308) We will now look into same instances [एकेनापरस्य] is supplied by the editors of from ullăsa VIII. the Allahabad edn. But Gunaratna has retained the original and better expre ssion. - (47) रसपय॑न्तेति । रसस्य पर्यन्ते भी (सी) (47) रसपर्यन्तेति । रसस्य पर्यन्ते सीमायां मायां विधान्ताः । तदन्यथा (त्रा) प्रसारिणी रसमर्यादा- विश्रान्ता तदन्यत्राप्रसारिणी रसमर्यावाग्राहिणी या ग्राहिणी [या] प्रतीतिस्तया बन्ध्यास्तद्धीनाः । प्रतीतिस्तया वन्ध्यास्तद्धीनाः । (P. 316) (48) यथोज्वल (न्मज्ज) ज्जलकुञ्जरेति वृत्तम् । (48) यथा उन्मज्जज्जलकुञ्जरेन्द्र....etc. EP. 323) The whole verse is cited in the Sa.bo. Gunaratna only mentions its suit. This verse is not seen either in Vämana or in Mammata. (49) एक पदार्थस्य बहुभिः पदैः बहूनां पदार्थानां (49) एकपदार्थस्य बहुभिः पदैर्बहूनां च पदार्थाचैकेनासि (भि) धारा (न) म्। पदार्थे वाक्यरचना नामेकेनाभिधानं पदार्थे वाक्यरचनं, वाक्यार्थे च पदावाक्यार्थे च पदरचना। भिधा । (P. 326) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.250290
Book TitleSardipika and the Sarabodhini
Original Sutra AuthorN/A
AuthorT S Nandi
PublisherZ_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf
Publication Year1987
Total Pages9
LanguageEnglish
ClassificationArticle & Literature
File Size750 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy