Book Title: Sardipika and the Sarabodhini
Author(s): T S Nandi
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf
Catalog link: https://jainqq.org/explore/250290/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE SARADIPIKA AND THE SARABODHINI T. S. Nandi The Saradipika (=SD) of Gunaratnagani on the Kavya-prakafa (=KP) of Mammata (ullasas I-VI), edited by the present author, was published by the Gujarat University in 1976. Almost simultaneously the KP with three commentaries, namely the Balacittanuranjani (= Bala) of Narahari Sarasvatitirtha, the Sarabodhini (=Sabo) of Srivatsalancchana Bhattacarya, and Kavya-prakasadarpana (ullasas III-VI) of Visvanatha, was published by the Ganganatha Jha KendriyaSamskrta-Vidyapitha, Allahabad, in 1976 (eds. Goparaju Rama and Jagannath Pathak), The present author had suggested in his edition that Gunaratna was influenced by various commentaries on the KP, and the Bala and Sabo were the major sources of inspiration. The Bala had such a tremendous influence on Gunaratna that the editor thought it wiser to edit the Bala also in the appendix. Actually, the Bala on KP (I-III & X) was earlier edited by S. S. Sukthakar. So, the present author thought it advisable to publish only the portion covering the ullasas IV & V. He also suggested how Gunaratna was influenced by other commentaries including the Sabo. He has completed his work on the remaining portion of the KP, i. e. ullasas VII-X and this paper attempts to bring out the influence wielded by the Sabo on the SD on KP VII-X only. (The references to the Sabo are to the Allahabad edition '76). It will be noticed how Gunaratna at times preserves better readings and even fills up the lacuna left out in the Allahabad edition. Thus SD proves a most important research tool, indeed a control, for editing other commentaries on the KP. Gunaratna has heavily relied on the Bala, the Sabo being only next to it, with as many as 105 instance from ullasa VII, and 11, 33 and 26 from ullasas VIII, IX and X respectively. We will examine only some illustrations in what follows. Ullasa VII Saradipika (S. D.) (to be published) (1) terra [a] Tea (5Fuerthfaqet- 941 Houtgrua: 27541st Tartu TTETET feiret zAbdatvameva / zabde tajjanyapratyakSaviSayanayA'nivyAptiarea Taarefag (76442) 37FHI . Ullasa VII Sarabodhini-(Sa.bo.) (Allahabad edn. 76) (1) The words in the [ ] in the S. D. are added by the editor with the help of the Sa. bo. (P. 203), and ( ) suggests the amendation following the same which reads as : -arthatvaM tu zabdajanyasAkSAtkAraviSayatvam / kAvyAdanyataH zabdAnna sukhasya pratyakSatA kintu zAbdatvameva / zabde tajjanya sAkSAtkAraviSayanAtivyAptivArakaM mukhyapadaM uktam / Gunaratna has pratyakSaviSayatayA in place of THE faqaat of the Sa. bo, Page #2 -------------------------------------------------------------------------- ________________ The Sarad pika and the Sarabodhini 49 (2) na pratibandhaH, duSTeSvapi rasAnubhavAt / (2) na pratibandhaH duSTeSvapi rasAnubhavAt / / (P. 203) (3) apakarSastu rasaniSTho jaativishessH| (3) apakarSastu rasaniSTho dharmavizeSaH / (P. 203) __ (4) TokAntare mukhyAya idaM mukhyArthamiti caturthI (4) atra mizrAH, mukhyAyedaM mukhyArthamiti caturthI samAsaH / samAsaH / (P. 203) ___ guNaratna's 'TIkAntara' refers to the 'mizrAH' as quoted in the Sa. bo. (5) yasya yena rUpeNa [rasa] vyaJjakatvaM tasya (5) [rasa] is added by us with the help tdruupprcyvH| of the Sa. bo. (p. 202) quoting the view of 'mizrAH' which reads as: yasya yena rUpeNa rasa vyaJjakatvaM tasya tadrUpapracyavaH / (6) na ca saMjJAzabdAnAM taha AdInAM na dezyAnAM (6) saMjJAzabdAnAM DitthAdInAM laDahA dInAM prAkasaMskRtaprAkRtavyAkaraNI(NA)vyutpAdanAdasAdhutvaM syAditi tAnAM ca uNAdayo bahulaM, dADhAdayo bahulaM iti sAmAvAcyam, uNAdayo bahulamiti saMskRtaprAkRtasUtrAbhyAM nyato vyutpAdanAnna tatra doSaH / (P. 208) sAmAnyato vyutpAdanAt / (7) nAthaterAzIrarthe Atmanepadameva na parasmaipadaM, (7) atra kecit-AtmanepadigaNapAThAdevAtmanearthAntare tvaniyamAt, yAcane'pyAtmanepadamaviruddhamiti paditve siddhe punastadvidhAnaM niyamAya / nAthaterAzIrartha vyAkhyAya grAma[grAma] ityudAhAya'miti bruvANaH kazcida- Atmanepadameva na parasmaipadam / arthAntare tvaniyamastathA sya dhAtorAtmanepaditvaM na parasmaipadAprasaktyA niyamavyA- ca yAcanepyAtmanepadamaviruddhamiti, grAmagrAma ityudAhAryavRttyabhAvena bhISayitavyam / mityAhuH / (P. 205) (8) prahatau(to)ddhatapatha (ddha) tila(ja)mpA(GaghA) (8) prahatoddhata paddhati jaGghAdiSu upasandAnena gateH diSu upasaMdAnena gateH pratyAyakatvAt tatpAThavaiphalyam / pratyAyakatvena na tatpAdvaiyaya'm / evamadhyayane paripaThitaevamadhyayanapaThitasyApIGa dhAtoradhi(dhi)vinAtatra prayoge syApIdhAtoradhiM vinA tatra prayoge'sAmarthyameva / asAmarthyameva / (P. 205) Our corrections in S. D. follow this passage. (7) yAvakarase rudhirabhramAn (t) mugdhtaa| (7) yAvakarase rudhirbhrmaanmugdhtaa| sahasA [sahasA] tatkSaNaM, vilambena nAyikA [yA] bhramoccheda- tatkSaNaM, vilambena nAyikAyA bhramocchedasaMbhAvanAt / sambhAvanAt / Our corrections follow this. (P. 206). (10) tAtparyasaMdehAspadIbhUtArthadvayopasthApakaM sandi- (10) tAtparyasandehAspadIbhUtArthadvayopasthApakaM sagdham / ndigdham / (P. 211) (11) kriyAsambandhenaiva nano'bhAvapratipAdakatvena (11) kriyAsambandhenaiva namo'bhAvapratipAdakatvena tva(ta)yA saha tasyai(trai)kAdhikaraNakatvavirahAnna tayA saha naJaH tatra ekAdhikaraNatvavirahAt na smaasH| smaasH| (P. 216) Page #3 -------------------------------------------------------------------------- ________________ 50 T.S. Nandi (12) yathA [a]brAhmaNa ityAdau uttarapadasaMba- (12)-abrAhmaNa ityAdI itarasaMbandhino namaH ndhino navaH samAse brAhmaNapratiyogikA'nyonyAsA(bhA)- samAse brAhmaNapratiyogikAnyonyAbhAvApratipattAvabhAvasya vaya(sya) pratipattAvabhAvasya vizeSaNatvena vidheyatvAprati- vizeSaNatvena vidheyatvApratipatteH / tathA coktampattiH / taduktama-"pradhAnatvaM vidheryatra pratiSedhepradhA- "pradhAnatvaM vidheryatra prtissedheprdhaantaa| natA / paryudAsaH sa vijJeyo yatrottarapadena naJ // " iti / paryudAsaH sa vijJeyo yatrottarapadena nana // " iti / niSedhaprAdhAnye samA[sA]bhAvaM dRSTAntayati niSedhaprAdhAnye samAsAbhAvaM dRSTAntayati yatheti / (P. 216) (13) atropazlokena virodhinaH kukarmamitratvasya (13) kukAryamityatra tasya pratItirityarthaH, atropapratItiH / samAsAvayavasya natro nindAyatvam / taduktam- zlAkanavirodhinaH samAsAvayasya no niMdArthatvAt / "tatsAdazyaM vadanyatvaM tadalpatvaM virodhitA / yaduktam-etc. (P.218) aprAzastyamabhAvazca nArthAH SaTaprakIrtitAH" / iti / This presents faulty reading. Guna ratna reads better. (14) taduktam narasiMhapurANe-zaktitvAlloka (14) taduktaM nRsiMhapurANe-"zaktitvAllokamAtRtvAdambiketi bhaviSyatIti / mAtRtvAdambikA tvaM bhaviSyasIti / " (P. 220) (15) TIkAkAro'pyAha-ayamabhisandhiH yatra (15) The TIkAkAraH is the author of the nyakkAratvaM vidhIyate tatrAnUdya vidheyapaurvAparyopAdAnenaiva Sa. bo.-We have :tathA prtipttiH| taduktam ayaM ripusambandhastatra nyakkAratvaM vidhIyate / tatrAna"yacchabdayogaH vAca(prAtha)myaM siddhatvaM caabhybhuu(nu)dynaa| yavidheyayoH paurvAparyopAdAnenaiva tathA pratipattiH / tacchabdayoga auttaya sAdhyatvaM ca vidheytaa|" iti / taduktam-"yacchandayogaH ... ... etc." iti / [bhadravAtikama. (P. 226) Our corrections follow the Sa. bo. (18) ayaM tu samAsagatatvena padadoSa eva prasaGgA prasaGgA (16) ayaM tu samAsagatatvena padadoSa eva prasaGgAdukto na vAkyadoSaH, mithyAmahimatvavaditi TIkAkRtaH / dukto na vAkyadoSaH / mithyAmahimatvavaditi TIkAkRtaH / praNayanti / (P. 227) ___Gunaratna has added 'praNayanti'. (19) tathAhi, anuje AryasaMbandhaM vidhAyAnaucitya- (19) tathAhi / anuje AryasaMbandhaM vidhAya kAritvAbhAvo vidhIyate / yatrArya(ya) sambandhastatrA(tra) anaucityakAritvAbhAvo vidhIyate / yatrAyaM saMbandhastatra [nAnaucityamitivihitavidheyatvaM vivakSitam / nAnaucityamiti vihitavidheyatvaM vivakSitama / (P.:234) Our corrections follow this. (20) atra virodhinaM zAntanu(mu)pamadyA(kramya) (20) atra virodhinaM zAntamupakramya svavizrAntasya [sva] vizrAntasya zRGgArasyAtyantamadhuratvena kSudrApakA- zUGgArasyAtyantamadhuratvena kSudrApacArasyApyasahatayA rasyApyasahatayA padaikadezazrutikaTho(To)rapyapakarSatetyAha, padezazratikaTatvasyApyapakarSatetyAha tvAditi / svAditi / (P. 235) corrections follow this. But Gunaratna has 7319617 which reads better than Sarabodhini's 'kSudrApacAra'. Again the S. D. has 'safaract:' for Sa. bo's zrutikaTutvasya. Here also, S. D. reads better. Page #4 -------------------------------------------------------------------------- ________________ 51: The Saradipika and the Sarabodhini (21) dhAtumattAmityatramanu (tu) va (7) ttaratattva (21) dhAtumattAmiti / manuSuttaratal pratyayena (la) pratyayena sambandhA [bhidhAna] {ne} tadapekSayA sambandhAbhidhAnaM tadapekSayA kSINArthaH prasiddhaH / (P. 236) kSINArthaH prasiddhaH / Our amendation follows this. { } in our scheme suggests omission. (22) tathA ca caturthapAde gurusmaraNena bhAvAne kAt (22) caturthapAde gurusmaraNena bhAvodre kAt krodhasya krodhasya tiraskRterucitameva masRNavarNaracanamiti bhaavH| tiraskRterucitameva masRNavarNaracanamiti bhAvaH / (P. 283) (23) pravAdocitaM sadasi kathanayogya....... (23) tasya rAvaNasya paritoSajanaka pravAdocitaM sadasi kathanayogyam / (P.250) This reads better. (24) tadaH prakRtetarA(rupA)dAnAt / prakRti- (24) tadaH prakRterupAdAnAt / prakRtipratyayayordvayopratyayArthayoranupAdA [na] eva [tathAtvAditi kecit / ] ranupAdAna eva tathAtvAditi kecit / (P. 251) (25) "mAhiSaM daghi sazarkaraM payaH (25) 'mAhiSa dadhi sazarkaraM paya' itivat / kAlidAsakavitA navaM vayaH / (P. 252) pa(e)Na mAM samabalA sukomalA Gunaratna gives the full quotation ko labhetaM (ta) haricitaM vinA // " which is only hinted at in the Sa. bo. (28) 'gamyatAmanyataH pAntha taveha (26) gamyatAmanyataH pAntha taveha vasatiH kutaH / vasatiH a(kutH| doSAya syAdalaM yasmAdavasatiH prossitaalye| doSAya syAdalaM {pAnthaH} [yasmAd] (P. 252) vasatiH prossitaalye|" The discussion accompanying this quotation in the Sa.bo. is also reproduced by Gunaratna, but of course, not verbe. tim in this case. (27) atra tu kena kenetyAdyasAdhAraNapraznavyatire- (27) tasyAyena yenetyAdinA kodaNDAdivyatike'pi kodaNDetyAdyanvayabodhasya jAyamAnatvAt na rikta eva kartRkarmaNI pratoyete iti matayogAbhAva iti praznakalpaneti / TIkAkRtaH atra paJcAzaGkA vartante TIkAkRtaH / (P. 252) yathA- etc. Perhaps Gunaratna reads better. (28) gauDaTIkAvyAkhyA'tra likhyate / (28) iyaM yuyutsu bhArgavaM prati....etc. (P. 253) cApAcArya iti / iyaM hi yuyutsuM."etc. Gunaratna refers to this passage and calls it 'gauDaTIkAvyAkhyA'. (29) atra hi ravirjayati iti raverutkarSaH pradhAna- (29) atra hi ravirjayatIti raverutkarSaH pradhAnavAkyArthaH / na khalu vistIrNapathasaMcaraNaM kra(zra)maheturyena vAkyArthaH / na khalu vistIrNapadasaMcaraNaM zramaheturyena tattsatat sattve'pi zramatyAga utkarSahetuH syAt / vitatapadena tve'pi zramatyAge utkarSahetuH syAt / vitatapadena dIrghadIrghatvAbhidhAne'pi rathAkhyayAnena saJcaraNAnna zramatva- tvAbhidhAne'pi rathAkhyayAnena saJcaraNAnna zramatvapratItiH / prtiitiH| (P. 267.8) Page #5 -------------------------------------------------------------------------- ________________ T. S. Nandi ( 30 ) atrAkAMkSAdisAmagrIsAcivyenAnvayabodhAda- ( 30 ) atrAnvayabodhAntaraM padajIvAtvanusaMdhAnadazAnantaraM padajIvyatve'nusandhAnadazAyAmeSAmanupakAritva- yAmeSAmanupakAritvagraha iti pratItAnupapattyArthadoSakatA graha iti pratItyanupapattyA'rthadoSanA pratItyanupapattAveva pratItyanupapattAveva zabdadoSateti vibhAgaH / ( P.268) zabdadoSateti vibhAgaH / Gunaratna has almost borrowed the whole passage but for minor changes which make better reading. (31) Gunaratna at times refers to the Sa bo, and at times to the Balacittanuranjani as : TIkAntare vyAkhyA.... etc. Here it is the Sa. bo., from which Gunaratna has borrowed almost verbetim. - mArgo rItiH panthAzca / parimalaM camatkAraM sukhaM ca / prasAdaM suvyaktaM svacchakAntizca / ghano nibiDo meghazca / paricitA atyantAbhyastAH saMbaddhAzca / rucayaH abhisandhayaH kAntayazca / mahAtAM kavInAmAdinyAdInAJca, teSAM dvAdazatvAt / (P.268) 52 ( 31 ) TIkAntare vyAkhyA subodhA yathAmArge rItiH panthAna, amRtAnAM asudhAnAM cha ( ja ) lAnAM ca, rasaH zRGgArAdirmAdhuryaM ca sarasvatI vANI nadI ca, parimalaM camatkAraM sukhaM ca prasAdaM jhaTityarthapratyayaH svacchakAntizca ghano nibiDo meghava, vyomeva kAvyaM, tadiva vyoma ca, rucaya icchAkAntayazca mahatAM kavi (vI)nAmAdityAnAM ca teSAM dvAdazatvAt / 1 ( 32 ) 'arjunArjunasa (sA) tyake' ityupakrameNa pitRvadhAmarSitasyAzvatthAmnaH iyamuktiH / kRta ( ka ) numati (tR) dRSTI (STra) nA (NA) muttarottarAparAdhalAghavena kramAdupanyAsaH / tatra kartA arjuna: / sa ( sA ) pta (tya ) kiranumantA / anye dRSTAraH / atrAnva(dya) yorbalA (la) vad dveSeNa zAbdasaM buddhiranyeSAM ca buddhisyaiva / ( 33 ) na nu (tu) hetvAkAGkSAyAM vAkyArthA (rtha ) paryavasAne kathamayamarthadoSa iti cenna, pitRkartRkazastraparityA - go (ga) sye (syai) va hetutvenAnvayAt pitrAcaritakarmaNaH putreNa caraNIyatvAt brAhmaNAnucitazastragrahaNasyaiva itthaM paryavasite vAkyArthe'nantaraM mama zokena pitrA parityaktaM mamA (yA ) 'pi pitRzokena tyakta [ vya] miti pitRzokasyaiva hetutvamAkAGkSitamiti tadanupAdAnena sAkAGkSatA / ( 34 ) vivekakhyAtiH prakRtipuruSayorbhedAvabhAsaH / saMprajA (jJAtaH savikalpakaH samAdhiH, yatrAtmA viSayAntaraM ca bhAsate / aprasaJjAtaM (asaMprajJAta) AtmAtiriktaviSayA (ya) grAhI samAdhiH / ( 35 ) anvayapratiyogyupasthApakAnupAdAna evaM nyUnapadatvAt / no (nA) pi mAvArthApratItAvazyatvamevocitaM kuta ityAkAGkSAnuvRtteH zAbda [ bodha ] vaiguNyAcchandadoSatA yatkiJcidekotkRSTadharmavato'nvayAt AlokotkRSTadharmavato - (tA) gu ( ga ) NA (Na) [nama ] nucitamiti rUpeNa vAkyArtho - papatteH / (32) 'arjunArjuna sAtyake' ityupakrameNa pitRvadhAmarSitasyAzvatthAmna iyamuktiH / kartranumantRdraSTRNAmuttarottarAparAdhasya lAghavena kramAdupanyAsaH / tatra kartA arjunaH / sAtyakiranumantA / anye draSTAraH / tatrAdyayorbalavadddveSeNa zAbdasaMbuddhiH anyeSAM buddhisyaiva 1 (P.269) ( 33 ) na tu hetvAkAGkSAyAM vAkyArthaparyavasAne kathamayamarthadoSa iti cenna, pitRkartR kazastratyAgasyaiva hetutvenAnvayAt pitRkRtakarmaNaH putreNAcaraNIyatvAt brAhmaNAnucitazastragrahasyaiva itthaM paryavasite vAkyArthe'nantaraM mama zokena pitrA parityaktaM mayA'pi pitRzokena tyaktatvamiti pitRzokasyaiva hetutvamAkAGkSitaM tadanupAdAnena nirhetutvam / (P. 292). ( 34 ) vivekakhyAtiH sattvapuruSayorbhedAvabhAsaH / saMprajJAtaH savikalpaH samAdhiH yatrAtmA viSayAntaraJca bhAsate / asaMprajJAta AtmAtiriktaviSayagrAhI samAdhiH / (P. 275) ( 35 ) anvaya pratiyogyupasthApakapadAnupAdAna nyUnapadatvAt / nApi mAtrArthApratIto azmatvamevocitam, kuta ityAkAGkSAnuvRtteH zAbdabodhavaiguNyAcchabdadoSatA yatkiJcidekotkRSTadharmavato'nvayApAdAne utkRSTadharmavatA gaNanamanucitamitirUpeNa vAkyArthopapatteH / (P. 277) eva Page #6 -------------------------------------------------------------------------- ________________ The Saradipika and the Sarabodhini 53 (36) anyathA ghaTena jalamAharetyatrApi chidretara- (36) anyathA ghaTena jalamAharetyatra chidretaratvAnusvAnupAdAne'pi tathA prasaGgaH syAt / adhyAhAre ca pAdAne tathA prasaGgAta / (P. 279) camatkArabhaGgadoSaH syAditi bhAvaH / 'adhyAhare"bhAvaH' is added by Gunaratna very aptly. (37) na ca tahi nirAkAGkSatAbhidhAne na(ca) (37) na ca tarhi nirAkAGkSAbhidhAne ca zabdazabdadoSataiveti vAcyaM, samarthanasahakRtenaitadvAkyenAnyatra doSateti vAcyam, samarthanasahakRtena tadvAkyenAnyatrokta sarvaguNAsambhA(mbha)va(ve)na rAvaga evaM [dRzo] [rAvaNA- sarvaguNAsambhavena rAvaNa evedRzo rAvaNAdanya IdRgvaro na danya i] dRgvaraH [na labhyata] ityapekSayA vAkyArthopapatte- labhyata ityapekSayA vAkyArthopapatteranantaraM cUrNakAnusaMdhAneva(ra)nantaraM cUrNakAnusaMdhAnena doSAvatArAt pratItyanupa- na doSAvatArAt pratItyanupapattivirahAt / (P. 250) pattivirahAt / Our corrections and additions follow this passage. (38) etacca, "lagnaM rAma(gA)vRtAGgye" tyatra (38) etacca 'lagnaM rAgAvRtAGgye' tyatra doSAnadoSatrayaM prakAzayatA granthakRtaiva prakAzitam / tathA nekAn prakAzayatA granthakRtaiva prakAzitam / tathA copAdhisaGkaro doSAya na nU(tU)padheyasaGkaro'sIti bhaavH| copAdhisaGkaro doSAya natUpadheyasaGkaro'pIti bhAvaH / (P. 284) Gunaratna has 'doSatrayaM for 'doSAnanekAna' of the Sa. bo., Gunaratna is clearer. (39) nanu zrutikaTupratikUlavarNAdInAmanukArya (39) nanu zrutikaTuprabhRtInAmanukAryAnukaraNe'pi ivAnukaraNe'pi svarUpAna[pAyAt kathamadoSateti cenmai- svarUpAnapAyAt kathamadoSateti cenna / anukaraNe virodhivem / anukaraNe hi virodhiguNavyaJjakasyApi tacchabda- guNavyaJjakasyApi tacchabdasvarUpasyaiva pratipAdyatvena na svarUpasyaiva pratipAdyatvena [na] doSatvam / tatra tadauci- doSatvam / tatra tadaucityAt / (P. 288) tyAt / (40) dvitIyapakSe karihasto nAma [gajazuNDA] (40) karihasto gajazuNDA kaThinayonizaithilyAkaThinayonizaithilyApAdako bahiSkRtamadhyamAGgulIkastaja- . pAdako bahiHkRtamadhyamAGagulIkastarjanyanAmikAsaMyogazca / nyanAmikAsaMyogazca, taduktam taduktamtajanyanADi(mi)kAyukte madhyamA syaabhisskRtaa| "tarjanyanAmike yukte madhyamA syAbahiSkRtA / karihastaH samuddiSTaH kAmazAstravizAradaH // karihastaH samuddiSTaH kAmazAstravizAradaH // " (P. 293) (41)nADyaH SoDaza, taduktam gorakSasaMhitA (41) nADyazca dau"iDA ca piGgalA caiva suSumNA ca parAsmRtA / iDA ca piGgalA caiva suSumnA cAparAjitA / gAndhArI hastijihvA ca pUSA caiva tathAparA // gAndhArI hastijihvA ca pUSA ca suyazAstathA // alambusA kuzA caiva zaGkhinI dazamI matA / alambusA kuhuzcava zaGkhinI dazamI smRtA / lolajihvA ca jihvA ca vijayA kAmadA parA // tAlujihve'bhijihvA ca vijayA kAmadAparA // amRtA bahulA nAma jADyo vaayusmiiritaaH| amRtA bahulA nAma nADyo vAyusamIritAH // iti siddhiraNimAdiH sAdhakA yoginaH ete Gunaratna has greater details and he catvAraH // also mentions .the sources viz. gorakSasaMhitA taduktaM yoginItaMtre' etc. and yoginItaMtra. Page #7 -------------------------------------------------------------------------- ________________ 54 T. $. Nandi (42) atra no dRSTe tyAdikrodhoktiH tasya sthAnasya (42) yato no dRSTa ti krodhoktistatsthAnapariparityAgena dIrghasamAsasya tato'nyatra karaNAva(da)sthAna- tyAgena dIrghasamAsasya tatrAkaraNAdasthAnagAmitA / gAmiteti bhaavH| (P. 299). (43) divyAdivyA devatve'pi Atmani narAbhimA- (43) divyAdivyA devatve'pi Atmani abhimAninaH shriiraamcndraadyH| ninaH zrIrAmacandrAdayaH / Gunaratna's 'narAbhi mAninaH' provides clearer reading. Laa) divi mAnaSavAgveSAdivarNana] dezya zA) (44) divi mAnuSavAgveSAdi varNanaM dazAnucitam, nucitaM, vasante meghAdikAlAnucitaM, jarAyAM sambhogAdi vasante meghAdivarNanaM kAlAnucitam, jarAyAM saMbhogAdi[varNana] vayo'nucitaM, nAyikAyAH svAbhiprAyaprakaTanaM varNanaM vyo'nucitmityaadi| jAtyanucitam / For 'ityAdi' Gunaratna has a useful replacement in nAyikAyAH ... jAtyanucitam / (45) apibhinnakrame / adhikamapItyarthaH / itinA (45) apibhinnakrame / adhikmpiityrthH| itiadhikaasthirtvpraamrssH(shH)| ityadhikAsthiratve shbdenaadhikaasthirtvpraamrshH| ityAdhikAsthiratvena prasiddho yo bhaGaguro'pAGgabhaGgaH, tasya yadupamAnatvaM prasiddho yo bhaGguro'pAGgabhaGgastasya yadupamAnatvaM tenotenopAttaM, tadupamAnatvena sAmAnyavacanasyAsya samasta- pAttam, tadanupAdAnatvam "upamAnAni sAmAnyavacana" yopAdAnaM na syAta. upamAnenaiva sAmAnyavacamasamAsAt / rityanuzAsanAt / Gunaratna has some elaboration which adds to clarity. (46) nanu zAntazRGgArayoH dvayorapi rasatve- (46) nanu zAntazRGgArayordvayorapi rasatvena naikasyApareNa bAdhane kiM vinigamaka, vaiparItyasyApi [ekenAparasya] bAdhane ki vinigamakamityapekSAyAmAha-- suvacatvAdityata AI, na punariti / na punariti / (P. 308) We will now look into same instances [ekenAparasya] is supplied by the editors of from ullasa VIII. the Allahabad edn. But Gunaratna has retained the original and better expre ssion. - (47) rasapaya'nteti / rasasya paryante bhI (sI) (47) rasaparyanteti / rasasya paryante sImAyAM mAyAM vidhAntAH / tadanyathA (trA) prasAriNI rasamaryAdA- vizrAntA tadanyatrAprasAriNI rasamaryAvAgrAhiNI yA grAhiNI [yA] pratItistayA bandhyAstaddhInAH / pratItistayA vandhyAstaddhInAH / (P. 316) (48) yathojvala (nmajja) jjalakuJjareti vRttam / (48) yathA unmajjajjalakuJjarendra....etc. EP. 323) The whole verse is cited in the Sa.bo. Gunaratna only mentions its suit. This verse is not seen either in Vamana or in Mammata. (49) eka padArthasya bahubhiH padaiH bahUnAM padArthAnAM (49) ekapadArthasya bahubhiH padairbahUnAM ca padArthAcaikenAsi (bhi) dhArA (na) m| padArthe vAkyaracanA nAmekenAbhidhAnaM padArthe vAkyaracanaM, vAkyArthe ca padAvAkyArthe ca pdrcnaa| bhidhA / (P. 326) Page #8 -------------------------------------------------------------------------- ________________ The Saradipika and the Sarabodhini 55 (50) eka vAkyArthasyAnakena vAkyena pratipAdanaM (50) eka vAkyArthasya aneka vAkyena pratipAdanaM vyAsaH / aneka vAkyArthasyaikena pratyAyanaM smaasH| vyAsaH / tathA anekavAkyArthasya ekena pratyAyanaM yathA samAsaH / krameNa yathA--ayaM nAnAkAro bhavati.... ayaM nAnAkAro bhavati....etc. etc. atrAdRSTavaicitryAt sukhaduHkhavaicitryamityeka(tyaneka) atrAdRSTavaicitryAt sukhaduHkha vaicitryamityeka vAkyAvAkyArtha (2) ma prapaJcitaM iti nyA (vyA) saH / me rtho'nekavAkyena prapaJcita iti vyAsaH / tathA. 'te (te) himAlayamAmantryetyAdau ekavAkyena bahuvAkyArtha- himAlaye' tyAdau ekavAkye bahuvAkyArtha nibandhanAt nibandhAt samAsaH / samAsaH / (P. 329) . (51) kramaH kriyaaprmpraa| vidagdhaceSTitaM (51) kramaH kriyaaprmpraa| kauTilyaM vidagdhakauTilyaM { prasiddhavarNanAviraho'nujva (ba) la (Na) ceSTitam / anulvaNatvamasphuTatvam / upapattiH upapAdakatvaM, upapAva (da) ka yuktivinyAsa upapattiH, eSAM yogaH yuktivinyAsa eSAM yogaH saMbalanam, sa eva rUpaM yasyA sammelana, sa eva rUpaM yasya (syA) ghaTanAyAstadrUpaH ghaTanAyAstadrUpaH zleSaH / yathAzleSaH / atha TokAntare kramasyAti kauTilyaM atikramaH, dRSvakAsana saMsthite....etc. tasyAnulvaNatvamasya, tatro (tro) papattiyuktiH tasya ityatra darzanAdayaH kriyAH / (P 329) (syAH) yogaH sadbhAvastadrUpA yA All this is Sa. bo., being repeated ghaTanA tadAtmA shlessetyrthH| once again in the name of TIkAntara. We asyodAharaNaM yathA-dRSTvakAsanasaMsthite."etc. fail to understand this. ityatra darzanAdayaH / .... Now we will pick up some illustra. tions from the IXth ullasa. (52) yamake'ti vyAptirityAha-svaravaisAdRzye- (52) yamake'tivyAptirityata AhasvaravaisAdRzya'pItyAdi / atra svara] sAdRzyaM na prayojaka, kulAlakala- piiti| atra svarasAdRzyaM na prayojaka,kulAlakalatramityAamityAdyapi darzanAt / yamake tu smaanaanupuurviiktvniymH| diSvapi darzanAt / yamake tu samAnAnupUrvIkatvaniyamaH / (P.335) (53) tena varNabhede'pi zrutyekatvena yamakaM yathA, (53) tena varNabhede zrutyekatve'pi yamakaM yathAbhUjalatAM jaDatAmityatra DakAralakArayoH / taduktaM yama bhujalatAM jaDatAmaSalAja naH iti lakAradakArayoH / kAdai(daubhivedaikyaM ?] Dalayorbavayoralayostatheti / taduktama-lorDasoralostatheti (?) Gunaratna presents correct reading. The editors of the sArabodhinI can benefit from this. (54) sa tu prakRto rAjA, AraM arisamUha, sarvadA (54) sa tu prakRto rAjA, AraM arisamUha, sarvadA sarvakAlaM, raNaM samaramAnaSIdityanvayaH / . sarvakAlaM, raNaM samaramanaiSIdityanvayaH / (P. 383) (55) avinAze heturayam / zivena zaGkareNa Ihita (55) nityavinAze heturayam / zivena zaGkareNa (tAM) mahitAM, pakSe zive kalyANe hitAM zivadAtrIm IhitAM athitAM, pakSe zive kalyANe hitAM zivadAtrI(troM) smaraNa kAmenAnA) bhimatA smarAbhimatoM smarAdhyA- smaraNa kAmena mitAsa (p. 388) sitAm / Gunaratna's 'avinAze' is better than 'nityavinAze' of the printed edn. of Sa. bo, Page #9 -------------------------------------------------------------------------- ________________ 56 T. S. Nandi (56) tatasta(stsa)rumadhye mA zabdaM vinyasya (56) tatastsarumadhye mA zabdaM likhitvA tatastatanmadhye rAkArAdisa(za)mityantaM varNacatuSTayaM vinyasya, pArzvanAkArAdizamityantaM varNacatuSTayaM vilikhya dakSiNe[dakSiNenAnulomena] vAmano (to) vilome na] [me] nAnulomena vAmato vilomena me dizyAt iti likhet / dizyAdu(da) iti likhet / mAzabda[stu] pUrvatra (vade) mA zabdastu pUrvavadeveti tsaruH / dizabdena gaMjanaM mAzabdaveti tsaruH / paravarNadvayAbhyAM tu gajanamiti khaDga- stu tiSTha iti [?] khaDganiSpattiH / (P. 358) niSpattiH / Here also Gunaratna can help these editors. (57) ...'karo rAjasvaM, tallAti galAti, bahale (57)....karo rAjatvaM, taM lAntIti gRhNanti, bahale kRSNapakSe'pyamalA tArAdibhiH prakAzanAt / kRSNapakSe'pyamattA tArAbhiH prakAzanAt / Gunaratna's 'amalA' is better than 'amattA'. Now we will look into some parallels from the Xth ullasa. We will particularly pick up only such instances where Gunaratna offers better or correct reading as compared to the printed edn. of the Sa. bo. Actually we can trace as many as twenty seven parallel passages, (58) eko'sahAyo'thavA eko'vadhAraNe / sa eva (58) eko'sahAyaH athavA eko'vadhAraNe / sa mAnyaH / eva nAnyaH / (P. 409). ___ Gunaratna has 'mAnyaH ' which reads better. (59) candra iva mukhamAlAdakamityatra AhlAda (59) candra iva mukhamAhlAdakamityatra tu AhlAdakapadasyobhayAnvayitve'pi napuMsakasya mukhapadasya liGga- kapadasyobhayagAmitve'pi napuMsakasya mukhapadasya liGgagrahaNaM grahaNamanuzAsanAt / 'napuMsakamanapusakene tyAdyanuzAsanAt / (P. 363) Gunaratna's 'ubhayAnvayitva'reads slightly better than 'ubhayagAmitve'. (60) 'haMsIvadhavalazcandra' ityAdau pratItimAdhu- (60) tathA sati 'haMsIva dhavalazcandra' ityAdau (ntha)ryadhIviraheNa doSo na syAt / pratItimAntharyaviraheNa doSo na syAt / (P. 362) Gunaratna has 'dhIviraheNa' which is clearer. Instances can be multiplied. On an earlier occasion we have seen how Gunaratna can be utilized to advantage even in critically editing such comm. as the Balacittanurasjani. The Saradipika thus could prove a very important and useful research tool in fixing better readings and also in filling up the lacuna left out in other commentaries and works that have had a shaping influence on it.